________________
२३२
तत्वार्थवृत्त
[ 017-3
तानि द्दि अहिंसाप्रतिपालनार्थं वर्तन्ते धान्यस्य वृतिवेष्टनवत्। व्रतं हि सर्व सावद्ययोगनिवृत्तिलक्षणमेकं सामायिकमेव छेदोपस्थापनाद्यपेक्षया तु पञ्चविधमुच्यते ।
अत्राह कञ्चित्—व्रतस्यास्तवकारणत्वं न घटते संत्ररकारणेसु अन्तर्भावान् "सगुप्तिसमितिधर्मानुप्रेक्षापरीप हजयचारित्र:" [२] इति वक्ष्यमाणत्वात्, तत्र दशलक्षणे ५ धर्मे चारित्रे वा व्रतानामन्तर्भावो वर्तते, कथमास्रवतो प्रतानि भवन्तीति ? साधूकं भवता । वक्ष्यमाणः संत्ररः निवृत्तिलक्षणो वर्तते, अत्र तु अहिंसासत्यदत्तादानब्रह्मचर्य स्वीकारपरिमहत्वाङ्गीकारतया प्रवृत्तिर्वर्तते तेनास्रवतो घटन्ते तानि । गुप्तिसमित्यादयः संवरस्य परिकर्म वर्तयामशिखेऽस्ति वा विहितानुष्नो भवति स सुखेन संवरं विवाति तेन कारणेन व्रतानां पृथकृतया उपदेशो विधीयते ।
वि
१०
i
अवाह कश्चित् -- ननु रात्रिभोजनविरमणं षठमणुखतं वर्तते तस्येहोपसङ्ख्यानं नास्ति कथनं न वर्तते तदृ वक्तव्यम् ? युक्तमुक्तं भवता अहिंसाप्रतस्य पश्र्च भावना वक्ष्यन्ते – “वाङ्मनोगुतीर्यादाननिक्षेपण समित्यालोकित पानभोजनानि पञ्च" [७/४ ] इति पचसु अहिंसा प्रभावनासु यदुक्तम् आलोकितपानभोजनं तत् आलोकित पानभोजनं रात्र न घटते, सद्भावनाग्रहणेन रात्रिभोजनविरमणं सङ्गृहीतमेबाचायैः ।
२५
९.
२५
3
अथ पञ्चकारतस्य भेदपरिज्ञानार्थं सूत्रमिदमुच्यते -
देश सर्वतोऽणुमहती ॥ २ ॥
देशश्व एकदेशः सर्वश्व परिपूर्णः समस्त इत्यर्थः देशसव देश सर्वाभ्यां देशसर्वतः । अणु च महा अणुमती । अस्याममर्थः - देशतो विरतिरबतं भवति सर्वतो विरतिर्महाव्रतं भवति । अत्रतं गृहिणां व्रतम्, महात्रतं निर्मन्थानां भवति इत्यनेन श्रावकाचारो यत्याचारा २० सूचितो भवति ।
अथ यथा उत्तममौषधं लिकुचफलरसादिभिर्भावित रुग्दुःखविनाशकं भवति तथा तमपि भावनाभिर्भाचिनं सत् कैमरोगदुःखविनाशकं भवति, तेन कारणेन एकैकस्य व्रतस्य पच पच भावना भवन्ति । 'किमर्थं भवन्ति' इत्युक्ते सूत्रमिदमुच्यते
तत्स्थैर्यार्थ भावना पञ्च पञ्च ॥ ३ ॥
स्थिरस्य भावः स्थैर्य तेषां व्रतानां स्थेयं तत्स्थेयं तत्स्थैर्यस्य अर्थः प्रयोजनं यस्मिन् "भावनक्रमं तत्तत्स्थेयोर्थ पचानां स्थिरीकरणार्थ मित्यर्थः । एकैकस्य व्रतस्य पञ्च पच भावना भवन्ति । समुदिताः पचविंशतिर्भवन्ति ।
१ सन्नि - भा०, ब०
·
ज० । २ सद्भाव सा० । ३ - ते स्वामिना देश आ०, ब०, जर | ज० । ५ भावक- ता० ।
४ कर्मभोगदुःख - आ०, ब०