________________
PM
सप्तमोऽध्यायः
•मार्गदर्शक :- आचार्य श्री सविधिसागर जी महाराज अथ षष्टाध्याये आस्रवपदार्थो यो व्याकृतः तस्याध्यायस्य प्रारम्भसनये यत्सूत्रमुक्तम्"शुमः पुण्यस्याशुभः पापस्य" [६.३] इति सूत्रे शुभी योगः पुण्यस्यास्रथा भवनि अशुभो योगः पापस्यास्रयो भवति, तदेतत् शुभाशुभयोगद्यं सामान्यतयोक्तम् । नत्र शुभयोगस्य विशेषपरिज्ञानार्थ का शुभो योग इति प्रश्ने सूत्रमिदमाहुः
हिंसानृतस्तेषान्तह्मपरिग्रहेभ्यो विरतितम् ॥ १॥ ५ हिंसनं हिंसा प्रमत्तयोगात्प्राणव्यपरायणमित्यर्थः । न ऋतं न सत्यम् अनृतम् असदभिधानमित्यर्थः । सन्यते स्तेयम् , "ऋवर्णव्यञ्जनान्ताद्ध्यण" [ का० सू० ४।२।३५ ] इति ध्यणि प्राप्ने "म्तेनाद्यन्तलोपश्च" [ ] यत्प्रत्ययः, अन्तलोपश्चेति नकारलोपः स्तेयम् अदत्तादानम् । बृहन्ति अहिंसादयो गुणा यस्मिन् सति तद् ब्रह्म ब्रह्मचर्यम् , न ब्रह्म अब्रह्म मथुनमित्यर्थः। परि समन्ताद् गृहाते परिग्रहः मनोमू लक्षणः प्रणेच्छालक्षणः परिग्रह १० प्रख्यते । हिंसा चानृतञ्च स्तेयञ्च अब्राय च परिप्रधश्च हिसानृतस्तयाब्रह्मपरिग्रहास्तेभ्यः हिंसामृतस्ते यात्रापरिग्रहेभ्यः । विश्मणं विरतिः हिंसादिपञ्चपातकेभ्यो या विरतिः विमणम् अभिमन्धिकृतो नियमः प्रत उच्चते । अथवा, इदं मया कार्यमिदं मया न कार्यमिति प्रां कथ्यते । ननु "ध्रयमपायेऽपादानम" [पा सू० १४ा. ] इति वचनाद अपाये मति गद् ध्रुवं तदपादानं भवति, हिंसानृतस्तेयाब्रह्मरिग्रहपरिणामास्तु अध्रुवाः १५ वर्तन्ते कथं तत्र 'पञ्चमीविभक्तिघंटते ? सत्यमेवैतत् ; परन्तु हिंसादिभ्यो बुद्धेरपाचे सति शिरमणलक्षणे बिश्लपे सति हिंसादीनामाचार्येण ध्रुवत्वं चित्रक्ष्यते वक्तुर्विवक्षितपत्रिका शब्दार्थप्रतिपत्तिः" [ ] इति परिभाषणाइन पञ्चमी घटते । यथा--'कचिन पुमान् धर्माविरमति' इत्यत्रायं पुमान् सम्भिन्नबुद्धिविपरीतमतिः सन मनमा धर्म पनि पश्च'चारयति—'अयं धर्मो दुष्करो बनते अस्य धर्मस्य च फलं श्रद्धामावगम्यं वर्तते' एवं पर्यालोच्य स पुमान् बुद्धगा धर्म संप्राप्य तम्माः ध्रुवम्पादपि धर्मावर्तते, पश्चलते उघ यथा पञ्चपी तथाऽत्रापि एप मानः प्रेक्षापूर्यकारी विचारपूर्वकारीक्षते-एते हिंसादयः परिणामाः पापापाजनहेतुभूना वतन्ते, ये तु पापकर्मणि प्रयतन्ते ते नृपरिव दण्ड्यन्ते परन च दुःखिनो भवन्ति इति स बुद्धया हिसादीन् सम्प्राप्य तभ्या निवर्तते, ततस्तस्माना. कारणाद् बुद्ध या ध्रुवत्वधियक्षायां हिसादीनामपादानत्वं घटते । तेनायमर्थः-हिंसाया २५ पिरतिः अनूताद्विरतिः स्तेयाद् विरतिः अब मणो विरतिः परिग्रहाहिरतिश्चेति विरतिशब्दः श्येकं प्रयुज्यते । तस्मिन् सति अहिंसावतमादौ घियते सत्यादीनां मुख्यत्वात् , सत्यादीनि