________________
२३० तत्त्वार्थवृत्तों
[६।२६-२७ परोप्रहसनम् मागदविवादनाचाच चितिशासामार माहाशानदानम् , गुरूणामवमाननम् , गुरूणां निर्भर्त्सनम् , गुरूप,मजल्प्ययोटनम् , गुरूणां स्तुतेरकरणम् , गुरूणामनभ्युत्थानश्चेत्यादीनि नीचर्गोत्रस्यास्रवा भवन्ति । ____अथोच्चोत्रानबा उच्च्यन्ते
तद्विपर्ययो नीचत्य नुस्सेको चोत्तरस्य ॥२६॥ तस्य पूर्वोक्तार्थस्य विपर्ययो विपर्यासः आत्मनिन्दापरप्रशंसारूपः सद्गुणोद्भावनाऽ सद्गुणोच्छादनरूपश्च तद्विपर्ययः । गुणोत्कृष्टेषु विनयेन प्रह्वीभाषः नीचत्तिरुच्यते | ज्ञानतपःप्रभृतिगुणैर्यदुत्कृष्टोऽपि सन् ज्ञानतपःप्रभृतिभिर्मदमहङ्कारं यन्न करोति सोऽनुसेक
इत्युच्यते। नीतिअनुत्सेकश्च नीचेर्वृत्त्यनुत्सेको । एतानि षटकार्याणि उत्तरस्य नीचोप्राद१० परस्य उच्चैगोत्रस्यास्रया भवन्ति । चकारान पूर्वसूत्रोक्तचकारगृहीतविपर्ययश्चात्र गृह्यते । तथाहि
"ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो वपुः। अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥१॥ [ रत्न क० श्लो० २५ ]
इति श्लोकोक्ताष्टमदपरिहरणम् परेषामनपमाननम् , अनुत्प्रहसनम् अपरीवादनम् , गुरूणामपरिभवनमनुट्टन गुणस्यापनम् , अभेदविधानं स्थानार्पण सम्माननं मृदुभाषणं १५ चाटुभाषणश्चेत्यादयः उच्चैर्गोत्रस्यानवा भवन्ति । अथान्तरान्यस्यास्वत्र उच्यते
विघ्नकरणमन्तरायस्य ॥२७॥ विहननं विघ्नः दानलाभभोगोपभोगयीर्याणां प्रत्यूहः, विघ्नस्य करणं विघ्नकरणम् , अन्तरायस्य दातृपात्रयोरन्तर मध्ये एत्यागच्छतीत्यन्तरायः तस्यान्तरायस्य, यद्विघ्नकरणं तन् २० अन्तरायस्यास्रयो भवति । चकाराधिकाराद् दाननिन्दाकरणम् , द्रव्यसयोगः, देवनैवेद्यभक्ष
णम् , परवीर्यापहरणम् , धर्मच्छेदनम् , अधर्माचरणम् , परेषां निरोधनम् , बन्धनम् , कर्णच्छेदनम् , गुह्यच्छेदनम, नासाकर्तनम्, चक्षुरुत्पाटन त्यादय अन्तरायस्यास्रवा भवन्ति। ये तत्पदोपादय आस्रवा उक्तास्ते निजनिजफर्मणः निजा निजा आस्रवाः स्थित्यनुभागबन्धकारणं भवन्ति,
प्रकृतिप्रदेशबन्धयोस्तु कारणानि सर्वेऽपि आस्रया भवन्ति अन्यत्रायुष्कबन्धादिति ।। २७ ।।। २५ इति सूरिश्रीश्रुतसागरचिरचितायो तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ षष्ठः पादः समाप्तः ।
१वभेदनम् ता । २ न्ययोगः ०,०, ज | ३ -युष्कर्मब - मा०, २०, ज० | ४ इत्यनवद्याद्यविद्यात्रिगे:दनोदितप्रमादपी सुपरसपानपानमतिसमाजरत्नराजमतिसागरयतिराजराजितानसमर्थन तकव्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमसिना यतिना श्रीमद्देवेन्द्रकीर्तिमहारमप्रशिष्येण शिध्येण च सकलाबदजना-हिताचणजेवल्य विद्यानन्दि देवस्य सम्छद्दि तामथ्यामतदुर्गरंग भुतसागरेण सूरिणा विरचिताया इलेकवाति कराजवाति कसर्वार्थसिद्विन्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखमन्यसन्दर्भनिर्भरावलोकनबुद्धिविराजितायां तत्वार्थटीकायां षष्ठः पादः समातः । -आऊ, य० ।
-
--