________________
२७
सागर
६।२५-२४]
पाष्ठोऽध्यायः चकारान् मिथ्यादर्शनम , पिशुनतायां स्थिरचित्तत्यम् : क्रूटमानतुलाकरणम् , कूटसाक्षित्वभरणम , परनिन्दनम् , आत्मप्रशंसनम , परद्रव्यमहणम् , असत्यभाषणम् , महारम्भमहापरिग्रहत्वम् , सदोचलवेषत्वम. , सुरूपतामदः, परुषभाषणम् , 'असदस्यप्रलपनम् , आक्रोशविधानम्, उपयोगेन सौभाग्योत्पादनम् , चूर्णादिप्रयोगन परवशीकरणम् , मन्त्रादिप्रयोगेण परकुतूहलोत्पादनम , देवगुर्वादिपूजामिषेण गन्धधूपपुप्पाद्यानयनम् , परविडम्बनम , ५ उपहास्यकरणम , इष्टकाययपाचनम् , दावानलप्रदानम् , प्रतिमाभञ्जनम् , पत्यायतनविध्वंसनम , आरामखण्डनादिकम् । तीवक्रोधमानमायालाभल्बम , पापकर्मोपजीवित्व त्यादयोऽशुभनामास्रवा भवन्ति । अथ शुभनामकर्मीसंवस्वरूपं निरूप्यते---
तद्विपरीतं शुभस्य ॥ २३ ॥ तस्याः कायचाइमनाचक्रताया विपरीतत्यम् ऋजुत्वम् । तद्विपरीतं यत्कर्म तत्तपिरीत तस्मात्पपातलक्षणाद्विसंवादनाविपरीत सादपरात'शुभस्य नाम्नाआस्रवकारणं वेदितव्यम् । यव पूर्वसूत्रे चकारेण गृहीतं तस्मादपि विपरीतं तद्धिपरीतम् । तथाहि-धार्मिकदर्शनसम्भ्रमसद्भावोपनयनम् । तत्किम् ? धार्मिकस्य यतिनाथादेः सम्भ्रमेण आदरसद्भावेन न तु मायया अपनयनं समीपे गमनम् । तथा संसारभीरुत्वम् प्रमादवर्जनम् , पिशुनतान्यामस्थिरचित्त- ५५ स्वम् : अकूटसाक्षित्वम् , परमर्शसनम , आत्मनिन्दनम , सत्यवचनभाषणम् , परद्रव्यापरिहरणम् , अल्पारम्भपरिग्रहत्यम् , अपरिग्रहत्वञ्च, अन्तरेऽन्तरे उज्ज्यलवेशत्वम् , रूपमदपरिहरणम् , मृदुभाषणम् , सदस्यजल्पनम् , शुभवचनभाषणम् , सहजसौभाग्यम् , स्वभावेन वशीकरणम , परेपामकुतूहलोत्पादनम् , अमिषेण पुष्पधूपगन्धपुष्पाद्यानयनम् , परेषामविडम्बनम, परवर्कराकरणम् , इष्टिकापाकदावानलप्रदाननतम् , प्रतिमानिर्मापणम् , २० तत्प्रासादकरणम् , आरामाखण्डनादिकम , मन्दक्रोधमानमायालोभत्वम् , अपापकर्मजीविस्वच्छेत्यादयः शुभनामकर्मानबा भवन्ति । ____ अथ यदनन्तनिरुपमप्रभावम् अचिन्त्यनीयैश्वर्यविशेषकारणं त्रिभुवनैकविजयकरें तीर्थकरनामकर्म वर्तते तस्यानवनिधिप्रकार सूचयन्ति सूरयःदर्शनविशुद्धिविनयसम्पन्नता शीलनतेष्वनतिचारोग्भीदणशानोपयोग- २५
संवेगी शरुितस्त्यागतपसी साधुसमाधियावश्यकरणमहदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यकापरिहाणिमार्गप्रभावना
प्रवचनवत्सलत्वमिति तीर्थकरत्वस्थ ॥२४॥ दर्शनविशुद्धिा दर्शनस्य सम्यक्त्यस्य विशुद्धिनिर्मलता दर्शनविशुद्भिः। पृथनिर्देशः किमर्थम् ? सम्यक्त्वं किल जिनभक्तिरूपं तत्वार्थश्रद्धानरूपं या केवलमपि तीर्थकरत्वनाम- ३०
१ असम्यभापणम् | २-धरु.- भा०,०,ज०।३ -करणं ती-बा०,०,ज।