________________
२२८
कर्माकारणं भवति । तदुक्तम्
तत्त्वार्थवृत्त
"एकाऽपि समर्थेयं जिनभक्तिदुर्गतिं निवारयितुम् ।
पुण्यानि च पूरयितुं दातुं मुक्तिश्रिये कृतिनः ॥ १ ॥ [ यश० ॐ० पृ० ८९] इति कारणाद्दर्शनविशुद्धेरश: तीय सूचनार्थं पृथनिर्देशः कृतः, यतस्तत्पूर्वा अन्याः पञ्जदश ५ भावना व्यस्ताः समस्ता या तीर्थ करत्वनामकारणं भवन्ति तेन रहिता तु एकाऽपि भावना कारणं न भवति । तदुक्तम्
२०
[ ६२४
“विद्यावृत्तस्य सम्भूतिस्थितिवृद्धिफलोदयाः ।
G
न सन्त्यसति सम्यक्त्वे बीजाभावे तरोवि ।। १ ।।" [रत्नक: श्लो० ३२] अथ का दर्शनस्य विशुद्धिरिति चेन् ? उच्यते-- इहलोकभयं परलोकभयं पुरुषाच १० रक्षणमत्राणभयम् आत्मरक्षोपाय दुर्गाद्यभावाद्गुप्तिभयं वेदनाभयं विद्युत्पाताचोकस्मिकभयभिवि सप्तभयरहितत्वं जैनदर्शनं सत्यमिति निःशङ्कितत्वमुच्यते । इहपरलोकभोगोपभोगकाअक्षारहितत्वं निःकाङ्क्षितत्वम् । शरीरादिकं पवित्रमिति मिध्यासङ्कल्पनिरासो निर्विचिकित्सता । अमातष्टष्टतत्त्वेषु मोहरहितत्त्रम मूढदृष्टिता । उत्तम क्षमादिभिरात्मनो धर्मवृद्धिकरणं चतुविधसदोषम्पनं चोपगूहनम् उप हणमित्यपरनामधेयम्। क्रोधमानमायालोभादिषु धर्म१५ विध्वंस करणेषु नियुक्लिनिकरणम् जी खिशामने सदानुरागित्वं बात्सल्यम् । सम्यग्दर्शनज्ञानचारित्रतपोभिरात्मप्रकाशनं जिनशासनोद्यतकरणं वा प्रभावना । तथा मूढन्त्रयरहितत्वं पचायत नवर्धनम् अष्टमदरहितत्वम् अजिन जलस्याऽनास्वादनं मूलकपद्मिनीकन्दपलाण्डुतुम्बकक लिङ्गसूरणकन्दसर्व पुष्प सन्वानकमञ्जण निराकरणश्चेत्यादिकं द र्शन विशुद्धिरुच्यते । १ ।
रत्नत्रयमण्डिते रत्नत्रये च महानादरः अकपायत्यञ्च विनयसम्पन्नता कथ्यते । २ अहिंसादिषु तेषु तत्प्रतिपालनार्थच क्रोधादिवर्जनलक्षणेषु शीलेषु अनवद्या वृत्तिः शीलत्रवेष्यनतिचार । ३ । जीयादिपदार्थनिरूपकात्मतत्कथक सम्यग्ज्ञानानवर तोयमः अभीक्ष्णज्ञानोपयोग उच्यते । ४ । भवदुःखादनिशं भीरुता संदेशः कथ्यते । ५ । आहाराभयज्ञानानां त्रयाणां विधिपूर्वकमात्मशक्त्यनुसारेण पात्राय दानं शक्तितरत्याग उच्यते । ६ । निजशक्ति२५ प्रकाशनपूर्वकं जैनमार्गाविरोधी कायक्लेशः शक्तितस्तप उच्यते । ७ । यथा भाण्डागारेऽग्नी समुत्थिते येन केनचिदुपायेन तदुपशमनं विधीयते बहूनामुपकारकत्वात् तथाऽनेकशीलसम वितस्य यतिजनस्य कुतश्चिद्विघ्ने समुत्पन्ने सति बिघ्ननिवारणं समाधिः साधूनां समाधिः साधुसमाधिः | ८ | अनवद्येन विधिना गुणचतां दुःखापनयनं वैयावृत्त्यमुच्यते । ५ । अर्हता स्नपनपूजनगुणस्तवननामजपनादिकमई द्भक्तिर्निगद्यते । १० । आचार्याणामपूर्वोपकरणदानं
१ सहित ए० | २ आधर आ०, ब० ज० ३ ४ दव्यम- आ०, ब० ज० । ५ जिनचरणे स भा० ४०, ज०
।
चाक आ०, ब० ज० ॥
६ - षु च शी- ता० ।