________________
मार्गदर्शक:- आचार्य श्री सुविहिासागर जी महाराज
4.७.२०] षष्ठोऽध्यायः
२२५ तनुकवायत्वम् अन्तकालेऽसंक्लेशत्वं मिथ्यादर्शनसहितस्य विनीतत्वं सुखसंवोध्यत्वं धूलिरेखासमानरोपत्यं जन्तूपघातनिवृत्तिः पदोपरहितत्व विकर्मर्जितत्वं प्रकृत्यैव सर्वेषामागतस्वागतकरणं मधुरबचनता उदासीनत्वमनसूयत्वम् अल्पसङ्कलेशः गुर्वादिपूजनं कापोतपीतलश्यत्नश्चेत्यादयो मानुषायुरालवा भवन्ति । अथापरमपि मानुपायुरानवकारणमा
स्वभावमाईवश्च ॥ १८ ॥ मृदो वो मार्दवं मानाभावः । स्वभावेन प्रकृत्या गुरूपदेशं विनाऽपि मार्दवं मृदुत्वं स्वभावमादव मानुपायुरानवो भवति । चकारः परस्परसमुच्चय । तेनायमर्थः-न केवलम अस्पारम्मपरिमहत्वं मानुषस्यायुप आयो भवति किंम्च स्वभावमार्दवत्वञ्च मानुषस्यायुष आस्रयो भवति । यो तहि 'अल्पारम्भपरिग्रहत्वं स्वभावमाईवश्च मानुषस्यायुपः' इत्येवमेकं १, सूत्रं किमिति न कृतम ? सत्यमेवैतत् ; किन्तु पृथग्योगविधानम् उत्तरायुरासयसम्बन्धार्थम् ! सेनायमर्थः स्वभाषमादवं सरागसंयमादिकञ्च वायुरानो भवतीति वेदितव्यम् ।
अल्पारम्भपरिग्रहत्त्रं स्वभाबमार्दधश्च एतव्यमेव कि मानुपस्यायुष आस्त्रयः ? नैवम् ; अपरमपि मानुपस्यायुष आस्रबो वर्तते । तत् किमिनि प्रश्ने सूत्रमिदं ब्रुवन्ति' भगवन्त:
निःशीलवतत्वञ्च सर्वेषाम् ॥ १९ ॥ शोलानि च गुणवतत्रयं शिक्षाग्रतचतुष्टयं च शीलानीत्युच्यन्ते ब्रतानि अहिंसादीनि पश्च शीलप्रतानि, शीलवतेभ्यो निष्क्रान्तो मितिः निःशीलवतः शीलनतरहितः निःशील अवस्य भावः निःशीलनतत्वम् । चकारादलपारम्भपरिग्रहत्वञ्च सर्वेषां नारकतिर्यमनुष्यदेवानाम् आयुष आस्त्रवो भवति । ननु ये शीलबतरहितास्तेषां देवायुरासवः कथं सङ्गच्छते ? २० युक्तमुक्तं भवता; भोगभूमिजाः शीलवतरहिता अपि ईशानस्वर्गपर्यन्तं गच्छन्ति तदपेक्षया सर्वेषामिति ग्रहणम् । केचिदल्यारम्भपरिमहा अपि अन्यदुराचारसहिता नरकादिकं प्राप्नुवन्ति तदर्थश्च सर्वेपामिति गृहीतम् ।
अथ देवायुरासयकारणं प्राहुः-- सरागसंयमसंयमासंयमाकामनिर्जरापालतपांसि देवस्य ॥२०॥ २५
संसारकारणनिषेधं प्रत्युद्यतः अशीणाशयश्च सराग इत्युच्यते, प्राणोन्द्रियेषु अशुभ. प्रवृत्तेविरमणं संयमः, पूर्वोक्तस्य सरागस्य संयमः सरागसंयमः महाव्रतमित्यर्थः। अथवा सरागः संयमो यस्य स सरागसंयम इति बहुव्रीहिरपि । संयमश्चासायसंयमः संयमासंयमः श्रावक्रवतमित्यर्थः । अंकामेन निर्जरा अकामनिर्जरा, यः पुमान् चारकनिरोधबन्धनबद्धः।
, ०, ज |
१ -न्ति नि-शा० | २ शीलव- आ०, 40, ज.। ३ नारकादि प्रा- ४ अकामे नि- भा०, २०, ज.।