________________
तत्त्वार्थवृत्त
[ ३+१५/१७
अायुकर्म चतुर्विधं वर्तते नारकतिर्यख मनुष्य देवायुर्वेदात् । तत्र तायंभारकायुः कारणप्रकाशनार्थ सूत्रमिवन्ति
२२४
बह्रारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५॥
आरभ्यते इत्यारम्भः प्राणिपीडाहेतुर्व्यापारः परिगृद्यत इति परिग्रहः 'ममेदम्' इति मार्गदर्शक म्भाचे परमहाची ५ बुद्धिलक्षण:, आरम्भाश्र आप, पहा प्रचुरा 'आरम्भपरिग्रहाः यस्य
स बारम्भपरिग्रहः, श्रद्धारम्भपरिग्रहस्य भावः चारम्भपरिषत्वम् । नरके भवमुत्पन्नं येन् तन्नारकं तस्य नारकस्य । बारम्भपरित्रहत्यम् नारकस्य नरकसम्बन्धिनः आयुषः आयुःकर्मणः आवो भवति । विस्तरेण तु मिथ्यादर्शनं तीतरागः अनृतवचनं परद्रव्यहरणं नि:शीलता निश्चलबेरं परोपकारमतिरहितत्वं यतिभेद: समयभेदः कृष्णले श्यत्वं विषया तिवृद्धिः १० रौद्रध्यानं हिंसादि क्रूरकर्मनिरत्तरप्रवर्तनं बालवृद्ध स्त्रीहिंसनं चेत्यादय अशुभतीत्रपरिणामा नारायुरात्र वा भवन्ति ।
अथ तिर्यग्योन्या रात्र उच्यते
माया तैर्यग्योनस्य ॥ १६ ॥
मिनोति प्रक्षिपति चतुर्गतिगर्त मध्ये प्राणिनं या सां माया, चारित्रमोहकमेडिया१५ विर्भूतात्मकुटिलतालक्षणा निकृतिरित्यर्थः । तिरश्चां योनिः तिर्यग्योनिः तिर्यग्योनौ भवं यदायुस्तत्तैर्यग्योनं तस्य तैर्यग्योनस्य । माया योगवक्रता स्वभाषः तैर्यग्योनस्यायुषः तिर्यक्योनिसम्बन्धिन आयुष्कर्मण आस्रवो भवति । विस्तरेण तु मिथ्यात्वसंयुक्तधर्मोपदेशकत्वम्. redोकारम्भपरित्वं निःशोलत्वं वञ्चनप्रियत्वं नीललेश्यत्वं कापोतलेश्यत्वं मरणकालाद्यार्त्त"श्यानत्वं कूटकर्मत्वं भूभेदसमानरोषत्वं भेदकरणत्वम् अनर्थोद्भावनं कनकवर्णिकान्यथाकथनं २० कृत्रिम चन्दनादिकरणं जातिकुलशीलसन्दूषणं सद्गुणलोपनमसद्गुणोद्भावनं चेत्यादयः तिर्यगात्रा भवन्ति ।
अथ मानुषाराव उच्यते
अस्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥
आरम्भाश्च परिप्रहाच आरम्भपरिग्रहाः, 'अल्पे आरम्भपरिग्रहा यस्य स अल्पा२५ रम्भपरिग्रहः, अल्पारम्भपरिग्रहस्य भावः अल्लारम्भपरिमहत्वं नारकायुः कारणविपरीतत्वमित्यर्थः । मानुपस्वेद मानुषं तस्य मानुपस्य । अल्पारम्भपरिग्रहत्वं मानुषस्यायुषः आयु:कर्मण आसवो भवति । विस्तरेण तु विनीतप्रकृत्तित्वं स्वभावभद्रत्वम् अङ्कुटिल व्यवहारत्वं
१ आरम्भ - आ, व० ज० २ यदायु त आ०, ब० ज० । ३ - ताश्च निश्चलताआ०, ब०, ज० । ४-- खरक- भ० ज० ज०५ - कालातव्या - भ० ० ० १६ नानिकभार, ब०, ज ७ -सवा उच्यन्ते न ज ८-अला आ-आ०, ब० श० |