________________
२२२
तत्त्वाथवृत्ती
[ ६१३ मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज योगश्च क्षान्तिश्च शौचं च भूतत्रत्यनुकम्पादानसरागसंयमादियोगक्षान्तिशौचम् । समाहारो द्वन्द्वः। इति एवं प्रकार अहंतपूजाविधानतात्पर्यम् , चालवृद्धतपस्विनां च वैयावृत्त्यादिकं सर्वमेतत् सद्वेद्यस्य आम्नवाः सुखरूपस्य कर्मणः कारणं भवन्ति । ननु अतिनः किं भूतानि न भवन्ति यस्मृधग गृह्यन्ते ? युक्तमुक भवता ; भूतमहणात् सिद्धे ५ सति यद् प्रतिशब्दप्रणं तद् व्रतिनामनुकम्पा प्रधानतया कर्तव्येति सूचनार्थम् ।।
अथ मोहकर्मास्रवसूचनार्थ सूत्रद्वयं मनसि धृत्वा सम्यक्त्यमोहाम्रबकारणसङ्कथनार्थ तत्रेद सूत्रमुच्यते
फेवलिश्रुतसङ्घधर्मदेवावर्णवादी दर्शनमोहस्य ॥ १३ ॥ द्विपदमिदं सूत्रम् ।
"क्षायिकमेकमनन्तं त्रिकालसर्वार्थयुगपदवभासम् । सकलसुखधाम सततं वन्देऽहं केवलज्ञानम् ।।"
[सं० श्रुतभ० श्लोक २९] इत्याक्ति (क्तं ) केवलं ज्ञानम् आवरणहयरहितं ज्ञानं विद्यते येषां ते केवलिनः । श्रूयते स्म श्रवणं वा श्रुतं सर्वज्ञवोतरागोपदिष्टम् , अतिशयवबुद्धिऋद्धिसमुपेतगणधरदेवानु१५ स्मृतमन्यगुम्फितं श्रुतमित्युच्यते । सम्यग्दर्शनज्ञानहारिनपात्राणां श्रमणानां परमदिगम्बराणां
गणः समूहः सङ्घः उच्यते । अहिंसा सत्यमस्तेयं ब्रह्मचर्य निःसङ्गत्वमित्यादिलक्षणोपलक्षितः सर्वज्ञवीतरागकेवलिप्रणीतः धर्म इत्युच्यते, दुर्गतिदुःखाद्धृत्य इन्द्रादिपूजितपदे धरतीति धर्म इति निरुक्तः "अर्तिहसुक्षिणीपदभायास्तुभ्यो मः।" [ का० उ० ११५३ ]
भवनवासिन्यन्तरज्यातिप्ककल्पवासिलक्षणोपलक्षिताः मनसा अमृताहाराः पूर्वोक्तलक्षणा २० दवाः । केवलिनश्च श्रुतं च सङ्घश्व धर्मश्च देवाच केलिश्रुतसाधर्मदेवाः, तेषां तेषु वा
अवर्णवादो. निन्दावचनं केवलिश्रुतसङ्घधर्मदेवावर्णबादः । केवलिनामवर्णवादरतावत्-- केवलिनः किल केवलज्ञानिनः कवलाहारजीविनः, तेषां च रोगो भवति उपसर्गश्च सञ्जायते, नग्ना भवन्त्येव परं बखाभरणमण्डिता दृश्यन्ते इत्यादिकं सर्व केवलज्ञानिनां गुणवतां
महतामसद्भूतदोषोद्भबनमवर्णवादो वेदितव्यः । मांसभक्षणं मद्यपानं मातृस्वस्रादिमथुनं २५ जलगालने महापापमित्यादिकमाचरणं किल शास्त्रोक्तं श्रुतस्यावर्णवादः । गुणवतो महतः
श्रुतस्य असद्भूतदोषोद्भवनमपर्णवादः श्रुते धूर्तजनसम्मेलित्वात् । एते दिगम्बराः खलु झू द्रा अशुचयः अस्नानाः ब्रयीबहिनूताः कलिकालोत्पन्ना इत्यादि गुणवतां महतां दिगम्वराणाम् असद्भूतदोषोधनं सङ्घस्यावर्गवादः। अहंदुपदिष्टो धर्मः खलु निर्गुणः तद्विधायका
१ भवति भा०, २०, २२ जलगालनकन्दमूलपक्षणमहा-०, प०३० | ३ -जनमेलिथा., ०, जः । ४-कालोद्भूताः आ०, २०, दछ ।