________________
६।१२]
पठाऽध्यायः
२२१
शियहाराज
बिस्फोट पचति वा [s] धर्मकर्म पार्जनाद भिषजो दुःखं भवति, यदा तु कारुण्यं कृत्वा ताधिविनाशार्थं मुनेः सुखजननार्थ विस्फोटं पाटयति तदा क्रोधाद्यभावाद् धर्मकर्मोपार्जनाद् वैt खमेव भवति । टान्तश्लोको गाकी साधनहेतुरुपवासलोचादिकः स स्वयमेव सुखदुःखरूपां न भवति किन्तु य उपवासादिकं करोति कारयति वा शिव्यं गुर्वादिकः तस्य दुःखं सुखं वा भवति, यदि गुरुः कोधादिना उपयासादिकं ५ करोति कारयति या तदा [s] धर्मकर्मापार्जनात् दुःखमेव प्राप्नोति यदा तु कारुण्येन संसारदुःखविनाशार्थमुपवासादिकं कारयति करोति वा तदा धर्मकर्मापार्जनात् सुखमेव प्राप्नोति । यथा दुःखादयः असचास्रवकारणानि पटू प्रोक्ता: २, तथा अन्यान्यपि भवन्ति । नथाहिअशुभ: प्रयोगः परनिन्दनम्, पिशुनता, अननुकम्पनम् अङ्गोपाङ्गच्छेदनभेदनादिकम् साउनम, त्रासनम् वर्जनम्, भर्सनम्, सर्जनम् अङ्गुल्यादिसन्या भर्त्सनं वचना- २० दिना, मारणम्, रोधनम्, बन्धनम्, मनम, दमनम्, परनिन्दनम्, आत्मप्रशंसनम्, संक्लेशोत्पादनम्, महारम्भः, महापरिग्रहः, मनोवाक्काययक्रशीलता, पापकर्मोपजीवित्वम्, अनर्थदण्डः, विषमिश्रणम् शरजालपाशवागुरारा पञ्जरमारण यन्त्रोपायसर्जनादिकम् एते पापमिश्राः पदार्थ आत्मनः परस्य उभयस्य वा क्रोधादिना क्रियमाणा असदेद्याखवा भवन्ति । अन सास्वरूपं निरूपयन्नाह
भूतवत्यनुकम्पादानसरागसंयमादियोगक्षान्तिशौचमिति
"
"
१५
सस्य ।। १२ ।।
नारकतिर्यङ्मनुष्वदेवपयरक्षणासु चतरुषु गतिषु निजनिजकर्मोदयवशाद् भव न्तीति भूतानि प्राणिवर्गाः | अहिंसासत्यास्तेयब्रह्मचर्योऽपरिग्रह दिवामुक्तलक्षणानि तानि एकदेशेन सर्वधा विशन्ते येषां ते निः श्रावका यतयश्च । परोपकारा चित्तस्य २० परपीडामात्मपीडामिच मन्यमानस्य पुरुषस्य अनुकम्पनम् अनुकम्पा कारुण्यपरिणामः । भूतानि प्रविन भूतनिनस्तेषु तेषां या अनुकम्पा भूतत्रत्यनुकम्पा । परोपकारार्थं निजद्रव्यव्ययो दानम् । संसारहेतुनिपेधं प्रति उद्यमपरः अश्रीयाशयञ्च सरागो भव्यते । षट्जी निकायेषु पडिन्द्रियेषु च पापप्रवृत्तनिवृत्तिः संयम उच्यते । सरागस्य पुरुषस्य संयमः सरागसंयमः सरागः संयमो वा यस्य स सरागसंयमः । सरागसंयम आदियेां २५ संयमासं यमाऽकामनिर्जरावातपः प्रभृतीनां ते सरागसंयमादयः । भूतत्रत्यनुकम्पा च दानं च सरागसंयमादयश्च भूतप्रत्यनुकम्पादानसरागसंयमादयः तेषां योगः सम्यक् प्रणिधानं सम्यक् चिन्तनादिकं भूतप्रत्यनुकम्पादान सरागसंयमादियोगः । क्रोधमानमायान निवृत्तिः क्षान्तिः । लोभप्रकाराणां चिरमणं शौचमित्युच्यते । भूतन्नत्यनुकम्पादानसरागसंयमादि
५ कारणं ० ० ० २ मतानि आ०, ब० ज० ३ -लतया पाप- आ०, ० ज०१४ राष्ट्रचि ता० ।