________________
६।११]
षष्ठोऽध्यायः ननु तच्छन्देन ज्ञानदर्शने कथं लभ्यते पूर्व ज्ञानदर्शनयोरनिर्देशान् ? सत्यम् "श्रौतानुमितयोः श्रौतसम्बन्धो विधिबलवान्" [ ] इति' परिभाषासूत्रश्लान् तच्छन्दन ज्ञानं दर्शनं च लभ्यते । "ज्ञानदशनावरणयोरिति सूत्रे शब्दश्रवणात तेन पूर्वसूत्रोक्तनिवर्तनादिकं न शङ्कनीयम् । केनचिदुक्तम् शानदर्शनावरणयोराम्रवाः के इति प्रश्ने उत्तर दीयते तत्पदोपादय इति ज्ञानदर्शनयोः प्रदोषादय इति । एते प्रदोपादयः ज्ञाने ५ कुता अपि दर्शनावरणस्यापि कारणं भवन्ति एकहेतुलाध्यस्य कार्यस्य अनकस्य कार्यस्य दर्शनान । अथवा चे ज्ञानविपयाः प्रदोपादयः ते ज्ञानावरणस्य कारणं ये तु दर्शनविषयाः प्रतापादयस्ते तु दर्शनावरणहेतवो ज्ञानव्याः । तथा ज्ञानावरणस्य कारणम आचार्य शत्रुत्वम ।
आध्याये प्रत्यनीकत्वम , अकाले अध्ययनम् , अरुचिपूर्वकं पठनम् . पठतोऽन्यालस्यम् , अनादरण व्यायानश्रयणम् , प्रथमानुयोग वानग्रमाने अपरानुयोगवाचनम तीर्थोपरोध १० इत्यर्थः, बहुश्रुतपु गविधानम् , मिथ्योपदशश्च, बहुश्रुतापमाननम् , स्वपक्षपरिहरणं परपक्षपरिग्रहः-सदतयं ताकिकदर्शनार्थम् ख्यातिपूजालाभार्थम् , असम्बद्धः प्रलापः, उत्सूत्रवादः, कापटेन ज्ञानग्रहणम् , शास्त्रविक्रयः, प्राणातिपातादयश्च ज्ञानावरणस्य आम्रवाः । तथा दर्शनावरणस्य आम्रवाः देवगुर्वादिदर्शनमात्सर्यम् , दर्शनान्तरात्रा, चक्षुरुत्पाटनम् , इन्द्रियाभिमतित्वम् , निजदृष्टेगोर्रयम् , दीर्घनिद्रादिकम् , निद्रा, आलस्यम् , नास्तिकत्वप्रतिग्रहः, १५ सम्यादृष्टुः सन्दूषणम , कुशाखप्रशंसनम् , यतिवर्गजुगुप्सादिकम., प्राणातिपातादयश्च दर्शनावरणस्य आम्रवाः ।
__ अब वेदनीयं कर्म द्विविधं वर्तते सद्देद्यमसद्यं च । सदा सुखकरम् , असवेद्यं दुःखकरम् । तत्र असलेद्यस्य कारणानि सूचयत्सूत्रमिदमाहुःदुःस्त्रशोकनापाकन्दनवधपरिदेवनान्यात्मपरोभयस्थाय
मद्यस्य ॥ ११॥ दुःखयतीति दुःख वेदनालक्षणः परिणामः, शौचनं शोकः चतनाचेतनोपकारकवस्तुसम्बन्धविनाशे वैकलव्यं दीनत्वमित्यर्थः, तापनं तापः निन्दाकारणात मानभङ्गविधानाच कर्कशवचनादेश्व सञ्जातः आत्रिलान्तःकरणस्य कलुषितचित्तस्य नीत्रानुशयोऽतिशयेन पश्चात्तापः खेद इत्यर्थः। आक्रन्द्यते आक्रन्दनं परितापसञ्जातत्राप्पपतनबहुलविलापादिभिर्व्यक्तं प्रकटम २५ अङ्गविकारादिभिर्युक्त क्रन्दनमित्यर्थः । हननं वधः ।
"पंच वि इंदियपाणा मनवचकारण तिषिण बलपाणा । आणप्पाणप्पाणा आउगपाणेण होति दस पाणा ॥१॥" [बोधपा० ५३] इति
१ "श्रुतानुस्तियोः श्रीता विधिबलीयान्"- म्यायसं. पृ० ६९ । परिभाषेन्दु परि० ११३ । २ च्याय प्रत्य- आ., ब, ज। ३ प्रापिनिपा- अ, प०, ०४ अविला-आ., ब०, ज० । ५ बहुविला- श्रा, बस, ज० । ६ दह पा- आ०, व, ज० |