________________
नत्त्वार्थयुक्ता
६८ तद्रव्यमधिकरणमुच्यते। सर्यो:पि शुभाशुभलक्षण आम्नबा याप्यात्मनो भवति जीयम्य सञ्जायते तथापि य आस्रवो मुख्यभूोन जीवेन उत्पादयतं तस्यास्रवस्य जीवोऽधिकरणं जीव. द्रव्यमाश्रयो भवति । यस्तु आसत्रोऽजीवद्रव्यमाश्रित्य जीवस्योत्पाते तस्य आवस्याधिकरणमाश्रयोऽजीवद्रव्यमुच्यते । जीवाश्च अजीवाश्म जीवाजीवाः, तेपा लक्षणं पूर्वमेवोक्तम् "जीवा. जीवात्रश्यन्धसंवरनिर्जरामोक्षास्तत्त्वम्" त० सू० १।४] इत्यधिकार। यदि जीवाजीवलक्षणं पूर्वमेवोक्तं तेनैवाधिकारेण जीवाजीया लभ्यन्तं किं पुनः जीवाजीवग्रहणेन ? साधूतं भवता; अधिकरणविशेषज्ञापनार्थम् पुनर्जीवाजीवग्रहणम्-अधिकरणविशेषस्तु ज्ञापनीय एव तेन पुनर्जीवाजोवग्रहणं कृतम् । कोऽसावधिकरणविशेषः ? हिंसाधुपकरणभाषः ।
भयतु नामे जीवश्चाजीवश्च जीवाजीवी एवं द्विवचने 'अUषप्राप्ते बहुवचनं किमर्थ १० कृतम् ? युक्तमुक्त भयता, द्विषचने प्रामे यद बहुवचनेन निर्दिश्यते तेन जोबाजीवयो.
व्ययोर्य सन्ति पर्यायास्तेऽप्यास्रबस्याधिकरणं "अवन्ति तेन बहुवचनं युक्तमेव । मागअथ जीवाधिकरणाजीबाधिकरणयोमध्ये जीवाधिकरणभनपरिक्षापनार्थ योगीऽयमुच्यतेआचं संरम्भममारम्भारम्भयोगकनकारिसानुमनकषायविश स्त्रि
स्विस्त्रिश्यतुश्चकशः ॥ ८ ॥ आदी भवं आयम् । संरम्भश्च समारम्भश्च आरम्भश्च संरम्भसमारम्भारम्भा यागाश्च ते कृतकारितानुमताश्च योगकृतकारितानुमताः, योगकृतकारितानुमताश्च कषायविशेषाश्च योगकृतकारिवानुमतकपायविशेषाः, संरम्भसमारम्भारम्भा योगकृतकारितानुमतकपाविशेषरुपल
क्षिताः संरम्भसमारम्भारम्भयोगकृतकारितानुमतकपायविशेषास्तस्तथोक्तः । त्रिः त्रीन् यारान् , २० पुनश्व त्रिः त्रीन वारान् , पुनश्च त्रिः श्रीन वारान , चतुश्चतुरा वारान् , एकशः एकैकं प्रति
संरम्भ समारम्भम् आरम्भं प्रति गणनं भवति । तेषामेव संरम्भादीनामेय चतुर्भिः कषायश्च गणनं भवति । आद्यं जीवाधिकरणम् आस्रवोत्पादकं भवति । अस्यायमर्थः-प्रमादवतो जीवस्य प्राणव्यपरोपणादिषु प्रयत्नावेशः संरम्भं उच्यते । प्राणन्यपरोपणादीनाम् उपकरणाभ्या
सकरणं समारम्भः कथ्यते । प्राणव्यपरोपणादीनां प्रथमारम्भ एव आरम्भ उच्यते । काय२५ वाङ्मनोलक्षणत्रिविधो योगः । कृतः स्वतन्त्रेण विहितः। कारितः परप्रयोजकत्वम् । अनु
मतः केनचिन् क्रियमाणे प्राणव्यरोपणादों अनुमोदनम् । कपायाः कोधमानमायालोभाः । अर्थोऽर्थान्तरादु विशिष्यते यः स विशेषः। स विशपशब्दः प्रत्येकमभिसम्बध्यते-संरम्भविशेषः समारम्भविशेषः आरम्भविशेष इत्यादि । चयः संरम्भसमारम्भारम्भाः। यो योगाः। त्रयः
१ उत्पा- त, आ, ३० । २ -स्याधि- प्रा०, व.... । ३ न्यायप्राप्ते । ४ --योर्षे आ०, ब, ज.। ५ भवति आ.. ब., जः । ६ थ्यने आ०.३०, ज.। ७ -यः प्र- आ.. बाज।