________________
२१५
षष्ठोऽध्यायः
६:६-७ ]
अथ योगत्रयं सर्वसाधारणम्, तदास्रवबन्धफलानुभवन्तं तु विशेषचद् वर्तते जीवपरिणामानन्तविकल्पत्वात् । स तु फलानुभवनलक्षणो विशेषः तत्सङ्क्षेपसूचनार्थ सूत्रमिदमुच्यतेतीव्रमन्दज्ञाताज्ञातभावाधिकर णवीर्यविशेषेभ्यस्तद्विशेषः ॥ ६ ॥
हिरन्तः कारणादीरणवशान तीवते स्थूलो भवति उद्रेकं प्राप्नोति उत्कटो भवति यः परिणामः स सीन इत्युच्यते । मन्दते अल्पो भवति अनुत्कटः सब्जायते यः परिणामः स ५ मन्द उच्यते । 'हनिष्यामि एतं पुमांसमिति ज्ञात्वा प्रवर्तनं ज्ञातमित्युच्यते । मदेन प्रसादेन
3
अनात्वा हननादी प्रवर्तनम् अज्ञातमिति भण्यते । अधिक्रियन्ते अर्थाः यस्मिन्निति अधिकरणं द्रव्यमित्यर्थः । द्रव्यस्य पुरुषादेर्निजशक्तिविशेषो वीर्यमुच्यते । भावशब्दः प्रत्येकमभिसम्बध्यते, तेनायमर्थः - सीक्रभावश्च मन्दभावश्च ज्ञातभावश्च अज्ञातभावश्च अधिकरण वीर्यवतीत्रमन्दज्ञाता ज्ञात भायाधिकरणवीर्याणि तेषां विशेषा भेदाः सीत्रमन्द-१० ज्ञाताज्ञातभाचाधिकरणवीर्य विशेषाः, तेभ्यस्तीऽमन्दज्ञाता ज्ञात भावाधिकरणवीर्यविशेषेभ्यः । तस्य आस्त्रयस्य विशेषदर्श@शेषः आक्रोसग खुशिया प्रर्मास येारेवाकालाय नेक बहि: कारणवशात् इन्द्रियकषायात्रतक्रियाणां कुत्रचिदात्मनि तीम्रो भावो भवति तस्य तीन आस्रवः स्यात्, इन्द्रियकपायातक्रियाणां कुत्रचिदात्मनि मन्त्री भावो भवति निर्बलः परिणामः स्यात् तस्य मन्द आयो भवति । इन्द्रियकपायात्रतक्रियाप्रवर्तने कस्यचिदात्मनः शातत्वं भवति तस्य १५ महान् आस्रवः स्यात् । इन्द्रियादीनामज्ञातभावे प्रवृत्ती सत्याम् अल्पास्रवः स्यात् । तथा अधिकरणविशेषेऽपि सति आस्रवस्य विशेषो भवति, यथा वेश्यादीनामालिङ्गने अल्पास्रवः स्यात् राजपत्नी चिङ्गिनीमभृत्यालिङ्गने महान् आस्रवो भवति । वीर्यविशेषे च 'वर्षभनाराच संहननमण्डितपुरुष पोकादिव्यापारे महानास्रवो भवति, अपरसंहननसंयुक्त पुरुषपापकर्मकरणे अपात्रो भवति, असादग्यल्पो भवति, तत्रापि वीर्यविशेवर्भावात् । एवं २० क्षेत्रकालादपि विशेषो वेदितव्यः । गृहमाचर्यभजेऽल्पास्रवः स्यात्, देवभवनब्रह्मचर्यभङ्गे महानास्रवः स्यात्, तस्मादपि तीर्थमार्गे महानास्रवः स्यात् तीर्थमार्गादपि तीर्थ मद्दास्रवो” भवेत् । एवं कालानौ, देवबन्दनाकाले परकालात् महास्रवः स्यात् । एवं पुस्तकादिaorat aai मन्तव्यः । तस्य भेदा अनन्ता इति कारणभेदात् कार्यभेद इति ।
1
2
अथ अधिकरणं यदुक्तं तत्स्वरूपं न ज्ञायते तत् कीदृशमिति प्रश्ने सूत्रमिदं २५ श्रमराचार्या:--
अधिकरणं जीवाजीयाः ॥ ७ ॥
अधिक्रियन्तेऽर्था अस्मिन्नित्यधिकरणं द्रव्यमुच्यते । यद्रव्यमाश्रित्य आस्रव उत्पद्यते
१ हरिष्यामि रां अ० बज० । २ म आ०, ब० ज० । ४ रे सांभा, २० ज० ० ७ वज्र १० ज०१८ धारामा १० मानानां भा०, ब०, जर !
किया
भा०, ब० ज० । ३ ज्ञातव्य
५ भिक्षुणी । ६ नेन म- आ०, ब०, आ० ब० ज० । ९ महास्रवः ता० ।