SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २१४ तत्त्वार्थवृत्ती अथ सकायस्य आम्रवस्य भेदपरिज्ञापनार्थ सूत्रमिदम् न्यतइन्द्रियकवायावतकिया पचनापनपञ्चविंशतिसङ्ग्याः पूर्वस्य भेदाः ।।५।। इन्द्रियाणि च कषायाश्च अवतानि च क्रियाश्र इन्द्रियकषायात्रतक्रियाः। पञ्च च चत्वारश्च पश्च च पश्चविंशतिः पञ्चचतुःपञ्चपञ्चविंशतः ता सङख्या यासामु अनुक्रमेण ५ इन्द्रियकषायात्रतक्रियाणां ताः पश्चचतुःपञ्चपञ्चविंशतिसमन्याः । अस्थायमर्थः-स्पर्शनरसन घ्राणचक्षुश्नोत्राणि निजनिजविषयव्याप्तानि पूर्वोक्तनि इन्द्रियाणि पश्च । क्रोधमानमायालोभलक्षणोपलक्षिता वक्ष्यमाणस्वरूपाः कषायाश्चत्वारः । हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्योऽविरतिलक्षणोपलक्षितानि वक्ष्यमाणानि अत्रतानि पछ । साम्प्रतं व्यावर्ण्यमानाः पश्चापिंशतिक्रियाः। एते चत्वारो राशयः पूर्वस्य साम्परायिकासवश्य भेदाः प्रकाराः भवन्ति । तत्र पश्चविंशतिक्रियास्वरूप निहायते-चैत्यगुरुप्रवचनार्चनादिस्वरूपा सम्यग्दर्शनयद्धिनी अन्यक्रियाभ्यो विशिष्ठः सम्यक्स्यक्रिया । । । परदेवतास्तुतिरूपा मिथ्यात्वप्रवृत्ति कारणभूता मिथ्यात्यक्रिया । २ । गमनागमनादिषु मनोवामायः परप्रयोजकत्वं प्रयोगक्रिया ।३। संयतस्य सतः अपिरत्याभिमुख्यं प्रयत्नेनोपकरणादिग्रहणं या समादानक्रिया । ४३ ईर्यापथकर्म हेतुका र्यापथक्रिया । ५ । क्रोधाविष्टस्य दुष्टत्वं प्रादोषिकी क्रिया । ६ । प्रदुष्टस्य ५५ सतः कायाभ्युद्यमः कायिकी क्रिया । । हिसोपकरणग्रहणात् आधिकारिणिकी क्रिया । ८ । दुःख.त्पत्ती परितप्तिपरवशत्वं पारितापिकी क्रिया । ५। दशप्राणवियोगकरणं प्राणातिपातिको क्रिया । १०। रागाद्रीकृतस्य प्रमादवतः हृद्यरूपविलोकनाभिनिवेशो दर्शनक्रिया । ११ । प्रमादपरतन्त्रस्य कमनीयकामिनीस्पर्शनानुबन्धः स्पर्शन किया। १२ । अपूर्वहिंसादिप्रत्ययविधान प्रतीतिजननं प्रात्यायिकी क्रिया ।१३। स्त्रीपुरुषपश्याद्यागमनप्रदे हो मलमूत्राद्युत्सर्जनं समन्तानु २० पातक्रिया ।१४। अप्रति स्विताऽनिरीक्षितप्रदेशे शरीरादिनिक्षेपणमनाभोगक्रिया ।१५। कर्म करादिकरणीयायाः क्रियायाः स्वयमेव करणं स्वकरक्रिया । १६ । पापप्रवृत्तौ परानुमतदान निसर्गक्रिया ।१७। परविहितगुतपापप्रकाशनं विदारणक्रिया । १८ । चारित्रमोहोदयात् जिनो. क्तावश्यकादिविधानासमर्थस्य अन्यथाकथनम् आज्ञाव्यापादनक्रिया ।१५। शठत्वेन अलसत्वेन व जिनसूत्रोपदिष्टविधिविधानेऽनादरः अनाकाङ्क्षा क्रिया ।२०। प्राणिच्छेदनभदनहिंसनादि२५ कर्मपरत्वं प्राणिच्छेदनादौ परेण विधीयमाने या प्रमोदनं प्रारम्भक्रिया । २१ । परिग्रहाणा मविनाशे प्रयत्नः पारिवाहिकी क्रिया । २२ । ज्ञानदर्शनचारित्रतपस्सु तद्वत्सु पुरुषेषु च मायावचनं बञ्चनाकरण मायाक्रिया । २६ । मिथ्यामतोक्कक्रियाविधानविधापनतत्परस्य साधु त्वं विदधासीति भिध्यामतदृढनं मिथ्यादर्शनक्रिया । २४। संयमघातककमषिपाक पारतन्त्र्यानिवृत्तौ अवर्तनम् अप्रत्याख्यानक्रिया ।२५। एताः पञ्चविंशतिक्रिया ज्ञातव्याः । ३० इन्द्रियाणि कषाया अत्रतानि च त्रयो राशयः कारणभूताः, पञ्चविंशतिस्तु क्रियाः कार्यरूपाः प्रवर्तन्त इति इन्द्रियादिभ्यः क्रियाणां भेदो वेदितव्यः। साम्परायिकासत्र उक्तः । १-नाथना- भार, ब, ज० । २ -तपयं प-- ता० |३-बादिव्युत्स-भा०,० ० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy