________________
२१३
६।।
पष्ठोऽध्यायः भी चिदन , त्वमुपापितो वर्तस तेन त्वं पठनं मा कुरु विश्रभ्यताम्' इति, तेन हितेऽप्युक्तेऽपि ज्ञानावरणादि प्रयोक्तुर्भवनि, तेन एक एवाशुभयोगोऽीक्रियताम् , शुभयोग एवं नास्ति; सत्यम ; स यदा हितेन परिणामेन पठन्नं विश्मयति तदा नस्य चेनस्येवेमभिप्रायो यतते'यदि इदानीमयं त्रिश्नाम्यति तदा में अस्य बहुत सपःश्रुतादिक भविष्यति' इत्यभिप्रायेण
सपःश्रुतादिकं वारयन्नपि अशुभानवभाग न स्यात् विशुद्धिभशकपरिणामहेतुस्वादिति । तदुक्तम्- ५ मार्गदर्शक :- आशुद्धिसाविलशार चतहासबपरस्थं सुखासुखम् ।
पुण्यपापाची युक्ती न चेद् व्यर्थस्तवाहतः ॥१॥" {आप्तमी० श्लोक ९५]
अथेदानी ग्रयोजीधयोः अयोः कर्मणाः आम्रयो भवति तावात्मनः ते कर्मणी च कश्यते
सकषापाकपाययोः साम्परायिकर्यापधयोः ॥ ४ ॥ १० कपशिषजपझपपमपमपरिघयूषजूपहिसार्थाः । कति हिनस्त्यात्मानं दुर्गति प्रापयनीति कपायः । अथवा, कषायां न्यग्रोधवविभीतकहरीतकादिकः वस्त्रे मञ्जिष्ठाद्विरागश्लेषहेतुर्यथा तथा मोघमानमायालोभलक्षणः कषायः कषाय इस आत्मनः कर्म
लेपहेतुः । सह कपायेण वर्नन य आत्मा मिथ्यादृष्टयानिः म सकषाय इत्युच्यते । पूर्वोक्तलक्षणः कपायों न विद्यते यस्य पशान्तकपायादः सोऽकपाय इत्युच्यते । सकपायश्च १५ अकपायश्च सकषायाकषायो तयाः सकपायाकपाययोः पट्रोति वचनमत्र ! सं सम्यक पर उत्कृष्टः अयो गतिः पर्यटनं प्राणिनां या भवति स सम्परायः संसार इत्यर्थः, सम्परायः प्रयोजन यस्य कर्मणः तत् कर्म माम्पराशिकम , संसारपर्यटनकारकं कर्म साम्परायिकमित्युच्यते । ईर गतौ कम्पने च। ईरणम् ईर्या। "वर्णव्यञ्जनान्ताद् व्यण" [ का सू० ४।२।३५ ] ईयेति कोऽर्थः ? योगो गतिः योगप्रवृत्तिः कायचाइमनोव्यापारः कायबाङ्मनोवर्गणाचलम्बी २० आत्मप्रवेशपरिस्पन्दो जीवप्रदेशचलमप ईयति भण्यते । तद्वारकं कर्म ईपिथमुच्यते । तदेव कषायादिकं द्वारमानवमार्गो यस्य कर्मणः तत्तद्वारकम् । साम्परायिकन्न ईपिथन माम्परायिकोपथे तयोः साम्परायियोपथयोः । अत्रापि षष्ठी वचनम् । अस्थायमर्थः सकपायस्य मिथ्या वस्य साम्परायिकस्य संसारपरिभ्रमणकारणस्य कर्मणः आस्रवो भवति । अकपायस्य उपशान्तकपायादिकस्यात्मनः र्यापथस्य संसारेऽपरिभ्रमणाहताः कर्मण आसवा २० भवति । ईर्यापथकर्मास्रवः मंसारापरिभ्रमणकारणं कथम् ? अषायस्य उपशान्तकापायादयोगवशादुपात्तस्य कर्मणः कषायाभावाद् बन्धाभावे सनि शुल्कःयतितलाष्ट्रवद् अनन्तरसमये निवर्तमानस्य ईपिथस्यास्रबः बन्धकारणं न भवति यस्मात् । सकपायस्य तु आत्मनो मिथ्यादृष्टयादेयोगवशादानीतस्य स्थित्यनुभागबन्धकारस्य साम्परायिकरय कर्मणः आसत्रो भन्नकारणं भवति यस्मात् । अत्र सकषायस्य साम्परायिकस्यानको भवति । अकषायस्य ३.. ईपिथस्य आस्रवो भवतीति यथाक्रम वेदितव्यम् ।
१ विश्राम-आरु, घ, ज०।२ विश्रभ्य-ताल। ३ -कारकसा- १०,०, ज.