________________
२१२ तत्त्वाथवृत्ती
[६३ दन्त्यो शातव्यः', न तालव्यः । "पुर द्रऋच्छगमृसृप गतौ"[ ] इति सूत्रोक्तम्धातोः प्रयोगात् । यथा सरोवर जलयाहक सरोचरवार जलानवणारे तुत्वात् प्रणालिका आसव उच्यते, तथा योगप्रणालिकया जीवस्य कर्म समानवतीति त्रिविधोऽपि योग आस्रव इति
व्यपदिश्यते । दण्डकपाटप्रतरलोकपूरणलक्षणी' या मागीयतसविसिसामागोनानासाज. ५ ऽप्यस्ति भिन्नः। यथा आईमंशुकं समन्ताद् महदानीतं रजःसमूहं गृह्णाति, तथा
कषायजलेनाो जीवः त्रिविघयोगादानीतं कर्म सर्वप्रदेशेरुपादते। अथवा, अन्योऽप्यस्ति दृष्टान्तः । यथा तप्तलोपिण्डः पयसि निक्षिप्तः समन्ताद्वारि गृहाति, सथा कायसन्तप्तात्मा विविधयोगानीतं कर्म परिगृहाति "मिथ्यादर्शनाविरतिप्रमादकषाययोगा पन्ध
हेतवः " [त० सू० ८.१ ] इति , उक्त आस्रवः स सर्वोऽपि विविधयोगेऽन्तर्भवतीति १० वेदितव्यम् ।
अथ कर्म द्विप्रकारम् -पुण्यं पापश्च । तस्य कर्मण आस्रवणहेतुर्योगः। सं किम् अविशेषेणाचवणहेतुरथवाऽस्ति कश्चितिशेष इति प्रश्ने सति आमवस्य विशेषसूचनार्थ सूत्रमिदमाहुः
शुभः पुण्यस्याशुभः पापस्य ॥३॥ १५ शोभते शुभः । पुनात्यात्मानमिति पुग्यम् , पूयते पवित्रीक्रियते आत्माऽनेनेति या
पुण्यम् , सद्वेधशुभायु मगोत्रलक्षणम् , तस्य पुण्यस्य । न शोभते अशुभः । पात्यवति रक्षति आत्मानं कल्याणादिति पापम् , असदद्याशुभायुरशुभनामाशुभगोत्रलक्षणम् , तस्य पापस्य। शुभो योगः पुण्यस्य आस्रवहेतुः, अशुभो योगः पापस्यास्रबहेतुरिति विशेषः । तत्र
प्राणिरक्षणाचौर्यग्रह्मचर्यादिः शुभः काययोगः । सत्यहिचमितमृटुभाषणादिः ‘शुभो वाग्२० योगः। अहंदादिभक्तिस्तपोरुचिःश्रुतविनयादिश्च शुभो मनोयोगवति । विशुद्धपरिणाम
जनितात्रयः शुभयोगाः। तथा प्राणातिपाताऽदत्तादानमथुनादिकः अशुभः काययोगः । असत्याहिताभितकर्कशकर्णशूलप्रायभाषणादिः अर्जु भो घाग्योगः। धचिन्ताभिसूयादिकः अशुभो मनोयोगः। एते त्रयोऽप्यशुभयोगाः अशुभस क्लष्टपरिणामनिता भवन्ति
पापकर्मोपार्जनहेतुभूतातरौद्रध्यानपरिणामरुत्पादिता भवन्तीत्यर्थः । शुभो योगः शुभफलकर्म२५ पुद्गलहेतुः । अणु भो योगः अशुभफलकर्मपुद्गलहेतुर्भवति । शुभपरिणामनिर्युसो निष्पन्नो
योगः शुभः कथ्यते । अशुभपरिणामनिवृत्तो निष्पन्नो योगः अशुभः कथ्यते, न तु शुभाशुभकर्महेतुमात्रत्वेन शुभाशुभौ योगौ वर्तते। तथा सति सयोगकेवलिनोऽपि शुभाशुभकर्मप्रसङ्गः स्यात् , न च सथा। ननु शुभयोगोऽपि ज्ञानावरणादिबन्धहेतुर्वर्तते । यथा केनचिदुक्तम्
१ - व्यः घु- भाा, ब०, ज० । २ -या सरोवरद्वा- भा०, ब०, ज• । ३ -णा योगी वआ०, २०, ज.! ४ -रिस तन मा०, १०, ज०। ५ -योगनी-पा० । ६ -गास्तवहे- भार, व०, ज०। ७ -तेऽने- आ०, ५०, ज०। ८ शुभवा- ता । ९ -का- भा०, ५०, शा। १० -शुभवा- आ०,०, ज०। ११ -शुभयो- 80, 40, ज.।