________________
षष्ठोऽध्यायः
अथ अजीषपदार्थव्याख्यानन्तरम् आस्त्रचपदार्थव्याख्यानार्थं सूत्रमिदमुच्यते-काय वामनःकर्म योगः ॥ १ ॥
I
चीयते कायः । उच्यते वाक् । मन्यते मनः । क्रियते यत्तत्कर्म योजनं योगः । कायश्च बाक् च मनश्च कायवाङ्मनांसि कायवाङ्मनसां कर्म कायषाङ्मनः कर्म-शरीरवचनमानसानां यत्कर्म क्रिया स योग इत्युच्यते आत्मनः प्रदेशचलनं योगः । योगो ५ निमित्तभेदात् त्रिप्रकारो भवति । ते के त्रयः प्रकाराः ? कायनिमित्तात् आत्मनः मार्गदर्शक कायधार्य श्रीमता । मनोनिमित्तादात्मनो मनोयोगः । तन्त्र काययोगो वीर्यान्तरायक्षयोपशमे सति औदारिक-औदारिकमिश्र - वैकियिक-वैकियिक मिश्राद्वारकाहारकमिश्र-कार्मणलक्षणसप्तप्रकारशरीरवर्गणानां मध्ये अन्यतम वर्ग णालम्बनापेक्षम् " आत्मप्रदेशचलनं परिस्पन्दनं परिस्फुरणं फाययोग उच्यते । शरीर नामकर्मोदयो - १० स्पादिताम्वर्गपालम्बने सति वीर्यान्तरायक्षयोपशमे सति मतिज्ञानावरणक्षयोपशमे सति अक्षरादिश्रुतज्ञानाचरणक्षयोपशमे सति अभ्यन्तरवचनलब्धिसामीप्ये च सति वचनपरिणामाभिमुखस्य जीवस्य प्रदेशानां परिस्पन्दनं चलनं परिस्फुरणं वचनयोग उच्यते । सत्यासत्योभयानुभयात् स चतुर्विधो भवति । अभ्यन्तरचीर्यान्तर समान सावरणक्षयोपशम स्वरूपमनोलब्धिको ससि बाह्यकारणमनोवर्माणावलम्बने च सति विसपरिणामसन्मुखस्य १५ जीवस्य प्रदेशानां परिस्पन्दनं परिचलनं परिस्फुरणं मनोयोग इति मन्यते । सत्यासत्योभयानु - भयभेदात् सोऽपि चतुःप्रकारः । कायादिचलनद्वारेण आत्मनश्चलनं योग इत्यर्थः । सयोग केष लिनस्तु वोर्यान्तरायादिक्षये सति त्रिप्रकारवर्गणाम्यनापेक्षम् आत्मप्रदेशपरिस्पन्दनं परिचलनं परिस्फुरणं योगो वेदितव्यः । सयोगकेषलिनो" योगोऽचिन्तनीयः । तथा चामाणि समन्तभद्रस्वामिना -
२०
“कायवाक्यमनसां प्रवृत्तयो नाभवंस्तव मुनेचिकीर्षया ।
नासमीच्य भवतः प्रवृत्तयो धीर तावकमचिन्त्यमीहितम् ॥ १ ॥"
[ बृद्दत्स्व० श्लो० ७४ ] अभ्युपगतो योगस्तावत् त्रिविधः । प्रतिज्ञात आस्रव उच्यतामिति प्रश्ने सूत्रमिदमाहुःस आस्रवः ॥ २ ॥
पूर्वोक्तस्त्रिविधोऽपि योग आलयः कथ्यते । आस्रवति आगच्छति आत्मप्रदेशसमीपस्थोऽपि पुलपरमाणुसमूहः कर्मत्वेन परिणमतीत्यास्त्रयः । अत्र आवशध्दस्य सकारो
१ - या आ- आ० ज० य० । २ - दिलक्षणद्वारेण आ०, १०, १० । सति ता० । ४ पेक्षाया आ०, ब०, प० । ५ नोड्यो वा० ।
३ - येऽपि
२५