________________
५॥४०] पश्नमोऽध्यायः
२०९ कारणात कालादेशः पृथग् विधीयते । यधनेकद्रव्यत्वं कालस्य भवद्भिः विधीयते तत् किंप्रमाणमनेकद्रव्यत्वं कालस्य १ उच्यते-लोकाकाशस्य यावन्तोऽसल्येयप्रदेशा वर्तन्ते तावन्तः कालाणयोऽपि सन्ति । ते तु कालाणवो निष्क्रिया वर्तन्ते एकैस्मिन् वियत्रदेशे एकैकवृत्त्या सर्व लोकं व्याप्य तं कालाणवः स्थिता वर्तन्ते, पृथक्तया रराशियत् । नथा चोक नेमिचन्द्रसिधान्तदेवेन भगवता
माणदेशक- आचार्य श्री सुविहिासागर जी महायन.Ammar1 लोगासपदेसे एक्केक्के जे ट्ठिया हु एक्केका । रयणागं रासीविव ते कालाण असंखदव्याणि ॥ [गो जीव गा० ५८८] ते तु कालाणवोऽमूर्ता इति वक्तव्याः रूपादिगुणाभावात् ।
अध वर्तनालिङ्गस्य वरेण्यकालस्य प्रमाणं भणितं भवद्भिः, परिणामादिलक्षणस्य ध्यपहारविष्टस्य प्रमाणं कियन वर्तते इति प्रश्ने सूत्रमिदमाहुः--
सोऽनन्तसमयः ॥ ४०॥ व्यवहारलक्षणः कालोऽनन्तसमयो वर्तते । अनन्ताः समया यस्येति सोऽनन्तसमयः, यद्यपि धर्तमानव्यवहारकालापेक्ष्या कालस्यैका समयो यर्तते तथापि अतीतापेक्षया भविष्यद पेक्षया च अनन्ताः समयाः कालस्य वर्तन्ते । अथवा, एकोऽपि कालाणुर्मुख्यभूतः अनन्तसमय इत्युपचर्यते अनन्तपर्यायवर्तनाहेतुत्वात्। एवंविधे व्याख्याने तु वरेण्यस्यैब कालस्य १५ प्रमाणपरिमापनार्थमिदं सूत्रमुक्तम् । समयस्ताक्त परमजिरुः कालांशः उच्यते । परमनिगद्ध इति कोऽर्थः ? बुद्धपा अविभागभेदेन भेदितः परमाणुबत् भेत्तुं न शक्यते इत्यर्थः । अत्र तु समयशब्देन समयसमूहविशेषः आवलिकोछ्वासादिलक्षणो झातव्यः । उक्तव
"आयलि असंखसमया संखिजात्रलिहि होइ उम्सासो। सत्तुस्सासो थोवो सत्तस्थोवो लवो भणिओ । १ ॥ अद्वतीसद्धलवा णाली दोणालिया मुहु तु ।
समऊणं तं भिन्नं अंतमुहुत्तं अणेयविहं ।' [जंथ, ५० १३।५,६ ] इत्यादिकोऽहोरात्र-पक्ष-मास-ऋतु-अयन-संवत्सर-युग-पल्योपम-सागरोपमादिकः कालः समयोऽत्र गम्यते ।
अथ गुणपर्ययवद्व्यमिति यदुक्तं तत्र न ज्ञायते के गुणा वर्तन्ते ? 'उध्यन्ताम् ' २५ इति प्रश्ने योगमिमं चक्रुः--
-...-..१ योक- मा०, ५०, ज०। २ उधृतेय स० सि० ५।३९ । ३ भावलि असंख्यसमया संख्पातायलिभिा भवति उच्छवासः । सप्लोच्छ्वासाः स्तोकः सप्तस्ताका लत्री भणितः । अभ्यत्रिशादलयाः नाली रेनालिके मुहूर्त तु । समयोनं तत् भिन्न अन्तर्मुहत्तमनेकविधम् ।।
२७