________________
२०८
तरषार्थसौ
। ५/३८ द्रव्येभ्यः कथञ्चित् अन्यत्वमाप्नुवन् घटज्ञानादिसमुदायः पर्यायो व्यवहारनयापेक्षया द्रव्यमुच्यते । यदि हि सर्वथकान्तेन घटज्ञानादिसमुदायोऽपि अनर्थान्तरभूत एवोच्यते द्रव्यमेव कथ्यते तदा सर्वाभात्रो भवेत् समुदाये विघटिने द्रव्यमपि विघटते यस्मा । अथ कालद्रव्यमुच्यते
कालश्च ।। ३९ ॥ कलयतीति कालः । चकारः परस्परसमुचये । नायमर्थः न केवल धर्माधर्मावाशपुद्गला जीवाश्च द्रव्याणि भवन्ति किन्तु कालश्च द्रव्यं भवति द्रव्यलक्षणोपेतत्वात् । द्रव्यस्य लक्षणं द्विप्रकारमुक्तम्-'उत्पादव्ययधौव्ययक्तं सत' 'गुणपर्ययवत् द्रव्यम्' इति च ।
एतदुभयमपि लक्षणं कालस्य वर्तने, तेन कालोऽपि द्रव्यव्यपदेशभाग् भवति । कालस्य तावत्त १० धौव्यं स्वप्रत्ययं वर्तते स्वभाघव्यवस्थानात् ' ध्ययोत्पादौ तु कालस्य परप्रत्ययौ वर्तते ।
न केवलं व्ययोत्पादौ कालस्य परप्रत्ययौ यतेते अगुरुलगुणद्धिहान्यपक्षया रवप्रत्ययौ च वर्तते । तथा कालस्य गुणा अपि वर्तम्सर्गदर्शकप्रकासाचासारिनावितधारकाची मसाज साधारणा गुणा:-अचेतनत्वम् अभूतत्वं सूक्ष्मत्वम् अगुरुलघुत्ववेत्यादयः । असाधाणी
गुणः कालस्य वर्तनहेतुत्यम् । कालस्य पर्यायास्तु व्ययोदयस्वरूपा वेदितव्याः । एवं द्विविधल१५ क्षणोपेतः काल आकाशादिवत् व्यव्यपदेशभाक सिद्धः । कालस्यास्तित्व लक्षणं वर्तना,
धर्मादीनां गत्यादिवत् । ननु कालः पृथक किमित्युक्तः; 'अजीवकाया धम्माधर्माकाशकालपुद्गलाः [११] इत्येवं सूत्रं विधीयताम ? इत्याह, सत्यम ; यद्यचं सूत्रं क्रियते तदा कायस्वप्रसङ्गः कालस्य स्यात् । स तु कायप्रसङ्गः सिद्धान्ते नं वर्तते, मुख्यतया उपचारेण च कालस्य
प्रदेशप्रचयकल्पनाया अभावान । धर्माधर्माकाशकजीवानां चेतनामा प्रदेशप्रथयो मुख्यतयोक्तः २० "असलयेयाः प्रदेशाः धर्माधर्मकजीवानाम्, आकाशस्यानन्ता:" [तःसू० ५८,९]
इति वचनात् । एकप्रदेशस्याप्यणोः पूर्वोत्तरभावप्रज्ञापनमयेन व्यवहारनयन उपचारफल्पनेन प्रदेशपचय उपचरितः । "सत्येयासल्येयाश्च पुद्गलानाम्" [व. सू. ५।१०] इति वचन( नात् त्रिविधप्रदेशपचयकल्पनं तत्पूर्वोत्तरभावान । “भूतपूर्वकस्तद्वदुपचा"
[न्याः सं० न्या० ८ पृ०.५] इति परिभाषणान् ‘भाविनि भूतवदुपचारः' इप्ति परियुन त्वाच २५ एकस्याप्यणोः सङ्ख्ययासङ्ख्येयामन्तप्रचयः सङ्गकछते । “अनेहसस्तु मुख्यतया उपचारेण
प्रदेशप्रचय कल्पना न बरीवर्तते, तेन "दिष्टस्य अकायःयम्। तथा धर्माधर्माकाशानां निष्क्रियावं प्रतिपादितम् , जीरपुद्गलानां तु सक्रियत्वमुक्तम् , तथाविधसूत्रे सति कालस्यापि सक्रियत्वं प्राप्नोति, तन्न घटते 'अजीवकाया धर्माधर्मकालाकाशपुद्रला चेदेयं निर्दिश्यते तदा "आ आकाशादेकद्रव्याणि" [५६] इति वचनात् कालस्यैकद्रव्यत्वं प्राप्नोति, न च तथा 'तस्मासू,
१ द्रव्यमेव फस्यो आ०, म० ज०1 प्रवर्तते भा०, ५०, ज.1 ३ प्रचयकलनाप० । -प्रवचनकल्पना- आ०, २०, ज०। ४ -करतवुप- आ०, व, ज०. प० । ५ कालस्य । ६ -स्वाश्व चेदेवं ज०। ७ यस्मा- आ०,०,जा।