________________
YIRC
पञ्चमोऽध्यायः
यम् ॥ ३८ ॥
गुण्यते विशिष्यते पृथक् क्रियते द्रव्यं हन्यात् यैस्ते गुणाः । गुणैर्विना द्रव्याणां सरव्यतिकरः स्थान । कोऽर्थः ? सङ्करस्य व्यामिश्रतायाः व्यतिकरः - प्रघट्टकः स्यादभवेदित्यर्थः । स्वभावविभाव पर्योयरूपतया परि-समन्तात् परिगच्छन्ति परिप्राप्नुवन्ति ये ते पर्यायाः । "दिहिलिडिलिपिश्व सिध्यध्यतीणश्याताञ्च ।" [ का सू० ४१२५८] मार्गदर्शच्चनेन उपयायं प्रातपर्ययशोऽस्ति तत्र पर्ययणं पर्यय: स्वभावविभात्रपर्यायरूपतया परिप्राप्तिरित्यर्थः । " स्वरपृड गमिग्रहामल" [ का० सू० ४१५१४२ ] गुणा पर्यया गुणपर्ययाः, गुणपर्यंयाः विद्यन्ते यस्य तत् गुणपर्ययवन । द्रषति गच्छति प्राप्नोति ब्रोष्यति गमिष्यति प्राप्स्यति, अदुदुवत् अगमत प्राप्तवान् (वत्) वाँस्तान पर्यायान् इति द्रव्यम् । "स्वराद्यः" [ का० सू० ४।२।१० ] इति साधुः । कथञ्चित् भेदापेक्षया नित्य- १० 'योगापेक्षया वन्तुर्मन्तव्यः । के गुणाः के पर्यया इति चेत् ? उच्यते-अन्वयिनो गुणाः । व्यतिरेकिणः कादाचित्काः पर्ययाः, तदपेक्षया संसर्गे मन्तुः तैरुभयेरपि युक्तं द्रव्यमुच्यते । तदुक्तम
" द्रव्यविधानं हि गुणाः द्रव्यविकारोऽत्र पर्ययो भणित: तैरंन्पूनं द्रव्यं नित्यं स्यादयुतसिद्धमिति ॥" [
तदप्युक्तमस्ति -
२०७
"अनाद्यधिने द्रव्ये स्त्रपर्यायाः प्रतिक्षणम् ।
उन्मञ्जन्ति निमज्जन्ति जलकल्लोल जले ||" [
] १५
]
गुणेन द्रच्यं विशिष्यते यथा धर्मस्य गुणो गतिः, अधर्मस्य स्थितिरित्यादि । अविद्यमाने गुणे द्रव्यसङ्करप्रसङ्गः तथाहि--चेतनादिभिर्गुणैः जीवोऽचेतन, दिपुद्रले भ्यो विशिष्यते । २० रूपादिभिर्गुणैः पुद्रादयश्च जीवाद विशिष्यन्ते । तस्मात् कारणात् ज्ञानात् रूपादिभ्यश्च गुणेभ्योऽविशेषे सति सङ्करो व्यामिश्रता स्यात् । तेन सामान्यापेक्षया -- सर्व जीवापेक्ष या जीवस्य ज्ञानादयोऽन्ययिनो गुणाः । जीवगुणाः- जीवमया इत्यर्थः । मुद्रलादीनां तु रूपादयोऽन्यानो गुणाः । तेषां गुणानां विकाराः विशेषत्वेन भिद्यमानाः पर्याया उच्यन्ते । यथा जीवस्य ज्ञानगुणस्थ पर्यायशे घटज्ञानं पदज्ञानम् अम्भः स्तम्भकुम्भज्ञानं कोपो मदः रूपं २५ गः तीव्रो मन्दः इत्यादयो जीवस्य ज्ञानगुणस्य विकाराः पर्याया वेदितव्याः । तेभ्यो
१ परिप्राप्नुवन्ति परिंगच्छन्ति ये ० २० ज० । २ प्राप्तं वा ता- ० १ ३ - नूनं ० ० ० ४ सुलना- "उक्तख गुण इदि दवविाणं दयविकारः य पज्जवी भणिदा । तेहि अपूर्ण दव्वं अजुदवसिद्धं एवं णिचं ||" स० स०५३७३५ 'रूपं गन्धस्तीत्रो मन्दः ' श्रस्यादयः पुद्रलद्रव्यस्य रूपगन्धादिगुणानां पर्यायाः शातव्याः, न तु ज्ञानगुणस्य ।