________________
तत्त्वार्थवृत्तौ
[ ५०३७
अथ किमर्थमधिकगुणविषयो बन्धों निमपितः संमगुणविषयों बन्धो न व्याख्यात इति प्रश्ने सूत्रमिदमुच्यते
२०६
rashant पारिणामिकी च ।। ३७ ।।
भावान्तरोपादानं पारिणामिकत्वमुच्यते । बन्धे बन्धनिमित्ते बन्धकार्ये सति पारिणा५ मिकी यस्मात् कामको अभिभावकगुणविषयो बन्धो निरूपितः । समगुणविषये तु भेदः स्यात् विघटनं भवति तेन समगुणविषयो बन्धो न भवति । यथा आर्द्रा गुडा अधिकमधुररसः स पारिणामिकः, तदुपरि ये रेण्वादयः पतन्ति ते भावान्तरम् तेषामुपादानं क्लिन्नो गुडः करोति - अन्येषां रेण्यादीनां स्वगुणमुत्पादयतिपरिणामयतीति परिणामकः, परिणामक एक पारिणामिकः । स पारिणामिको गुडो यथा १० अधिकगुणो भवति तथा अन्योऽपि अधिकगुणोऽल्पीयसः -- अल्पगुणस्य परिणामक इत्युच्यते । अत्रायमर्थः - त्रिगुण. दिस्निग्धस्य चतुर्गुणादिस्निग्धः पारिणामिकः, द्विगुणादिस्निग्धस्य चतुर्गुणादिरूक्षः पारिणामिकः तथा द्विगुणादिरूक्षस्य चतुर्गुणादिरूक्षः पारिणामिकः
तथा द्विगुणादिरुक्षस्य चतुर्गुण दिस्निग्धः पारिणामिकः । ततः पूर्वावस्था परिहरण पूर्व कं वार्तीविकमवस्थान्तरमाविर्भयति । कोऽर्थः ? एकत्वमुत्पद्यते इत्यर्थः । तृतीयमेव तार्तीयिक १५ तृतीयादिकण् स्वार्थे, ह्रस्वस्य दीर्घता । अभ्यथा, यदि अधिकगुणः पारिणामिको न भवति तदा श्वेतरदितन्तुयत् संयोगमात्रे सत्यपि सर्वं पृथगुरूपेण तिष्ठति अपारिणामि कत्यात् । यथा तन्तुवायेन आतम्यमाना बुन्यमानाश्च तन्तवः शुक्लतन्तुसमीपे मिलिता रक्तादयोऽपि तन्तवः समानगुणत्वात् परस्परं न मिलन्ति तथा अधिक गुणपारिणामिकत्वं बिना अल्पीयो गुणं विना च परमाणयोग मिलन्ति । एवमुक्तेन प्रकारेण बन्धे सति २० ज्ञानावरणदर्शनाचरण वेदनीयादीनां कर्मणां त्रिंशत्सागरोपमकोटी कोट्यादिकः * स्थितिअन्धोऽपि सङ्गच्छते जीवस्य स्निग्धादिगुणेनाधिकत्वात्। अत्र यथा गुडरेणुदृष्टान्तो दत्तस्तथा जलसत्यादिष्टन्तोऽपि ज्ञातव्यः । तत् कथम् ? यथा रूक्षाः सक्तवः जलकणान्तु स्निग्धा हाभ्यां गुणाभ्यामधिका भवन्ति ते जलकणाः पारिणामिकस्थानीया रूक्षगुणानां सक्तूनां frustre पारिणामिका विलोक्यन्ते, तथा परमाणवोsपि । तथा चोक्तं तत्त्वार्थश्लोक२५ वार्तिके
3
"easant गुणt यस्मादन्येषां पारिणामिकौ ।
सजलादीनां नान्यथेत्यत्र युक्तवाक् ॥” [ ० श्लो० ५३७ ]
अथ द्रव्यलक्षणमुत्पादव्ययभौव्ययुक्तं सदिति पूर्वमेवामिदानीं तु पुनरपि अपरेण सूत्रेण द्रयलक्षणं लक्षयन्त्या चार्याः ---
१ वाक्यमेतन्नास्ति ता २ वाक्यमेतनास्ति आ०, ब० ज० ३ -कस्थि- आ०,
ब० अ० ।