________________
पचमोऽध्यायः
अधिकादिगुणानान्तु ॥ ३६ ॥
तु शब्दः पादपूरणावधारणविशेषणसमुचयेषु चतुर्ध्वर्थेषु यद्यपि वर्तते तथाप्यत्र सूत्रे विशेषणार्थे ज्ञातव्यः । किन्तदु विशेषणम् ? 'न जघन्यगुणानाम् ' 'गुणसाम्ये सहशानाम्' इति सूत्रद्वये यो बन्धप्रतिषेध उक्तस्तं प्रतिषेधाधिकारं प्रतिषिध्य बन्धं विशेषयति--' बन्धो भवति' इति कथयत्ययं तुशब्दः । द्वाभ्यां गुणाभ्याम् अधिकः द्र्यधिकः चतुर्गुण इत्यर्थः । द्वयधिक ५ आदिः प्रकारो येषां ते अधिकादयः, द्वयधिकादयः द्वधिकप्रकारा गुणा येषां परमाणून ते दूषिकादिगुणाः तेषां अधिकादिगुणानाम् । अधिकतायां त्रिगुणस्य पचगुणेन सह बन्ध भक्तीत्यादि सम्प्रत्ययः स्यान् तेन कारणेन दूत्यधिकादिगुणानां तुल्यजातीयानामतुल्य जातीखाना बन्धो भवति 'नो इतरेषाम् । के च तुल्यजातयः के च अतुल्यजातयः इति न शायते ? कथयामि - स्निग्धस्य स्निग्धस्तुल्यजातिः, स्निग्धस्य रूक्षोऽतुल्यजातिः, रुक्षस्य १० रूक्षस्तुल्यजातिः, रूक्षस्य स्निग्धोऽतुल्यजातिरिति । तथाहि-- हिंगुणस्निग्धस्य परमाणो रेकगुणतिन द्विगुण स्निग्वेन त्रिगुणस्निग्धेन वा बन्धो न भवति, चतुर्गुण स्निग्धेन तु बन्धो भवति । तस्यैव तु द्विगुणस्निग्धस्य पव गुणनिम्वेन यन्धो न भवति, पद्गुणभिश्वेन सप्तगुणस्निग्धन •मार्गदर्शक- आचार्य श्री सुविधिसागर जी महाराज अष्ठगुण स्निग्धेन था
२
५/३६ ]
२०५
बन्धो न भवति । त्रिगुणस्निग्धस्य पञ्चगुणस्निग्धेन तु बन्धो भवति शेषः पूर्वोत्तरैः बन्धो न १५
बन्धः,
भवति । के पूर्व के घोत्तरे च इति न ज्ञायते ? कथयामि - अन्धसम्बन्धान् यत् पूर्वमुक्तं तन भवति । तत् किम् ? द्विगुण स्निग्धस्य परमाणोः एकगुणस्निग्धेन द्विगुणस्निग्वेन त्रिगुणस्निग्न वा बन्धो न भवति इति पूर्वमुक्तम् । बन्धसम्बन्धात् यत् पञ्चादुक्तं तदपि न भति । तत् किम् ? तस्यैव तु द्विगुणस्निग्धस्य पञ्चगुणस्तम्भेन षड्गुणस्निग्धन समगुण स्निग्वेनाष्टगुण स्निग्धेन सख्येयगुणस्निग्लेन असंख्येयगुणस्निग्धेन अनन्तगुणस्निग्वन २० या अन्धो न भवति इत्युत्तरवचनम् । चतुर्गुणस्निग्धस्य पड्गुण स्निग्धेन भवति शेषः पूर्वोत्तरैः न भवति बन्धः । पूर्वोत्तरशब्दार्थपरिज्ञानार्थं पुनरुक्तमिदं व्याख्यानम् । एवं शेषेपि बधो योभ्यः । शेषेष्वपति किम् ? बन्धप्रकारेष्वपि बन्धो योज्यः । तथाहिद्विगुणरूक्षस्य एकगुणरूक्षेण: द्विगुणरूक्षेण त्रिगुणरूक्षेण न भवति बन्धः । द्विगुणरूक्षस्य 'चतुर्गुणरूक्षेण तु भवति बन्धः । तस्यैव द्विगुणरूक्षस्य पचगुणरूक्षादिभिर्न भवति बन्धः । २५ त्रिगुणरूक्षादीनां पचगुणादिरुक्षेर्भवति बन्धः द्विर्णाधिकत्वात् । एवं भिन्नजातीयेष्वपि बन्दो योजनीयः - रूक्षैः सह स्निग्धो योजनीय इत्यर्थः । तथा चोक्तं परमागमे“द्धिस्त निद्रेण दुराहिएण लुक्खस्स लक्खेण दुराद्दिएण | णिस्स लुक्खेण उदेदि बन्धो जण्णवजे
विसमे समे वाँ ॥"
[ गो० जीव० ० ६१४ (१)] २०
१ नेतरेषाम् आ०, ब० ज० । २ संख्येयासंख्येयगुणस्निग्धेनानन्त- ५०। ३ त्रिगुण० म० ज० । ४-पि यो अ०म० ज० । ५ उद्धृतेयं प्राचीनगाया सर्वार्थसिद्धयादिषु ।