________________
२०४
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
नत्वार्थवृत्ती
[५.३५ इत्यर्थः। कचित् 'राजो-द्विगुणा रज्जुः समावयवा इत्यर्थः। द्वे रज्जू एकत्र मेलिते बुनिते इत्यर्थः। कचित् द्रव्ये गुणशब्दो वर्तते यथा गुणवान् मालषो देशः, गोशस्यादिप्रचुरद्रव्यवानित्यर्थः । कचिदुपकारे गुणशब्दो वर्तते यथा गुणज्ञोऽयं विद्वान् कृतोपकौरज्ञ इत्यर्थः । कचित रूपादिषु गुणशब्दो वर्तते, यथा गुणा रूपरसादयः। कचिद् दोषविपरीतार्थ यथा गुणवान साधुः शानादिमानित्यर्थः । कचिद् विशेषणे किं गुणोऽयम् । कचिद् भागे यथा द्विगुणेषु चणफेषु च त्रिगुणा गोघूमाः, द्विभागेषु चणकेषु त्रिभागा गोधूमा इत्यर्थः । एवं शौर्यादिसन्ध्या दिसत्त्वादितन्तुर्मेपकारप्रत्यनादिपु गुणशब्दो ज्ञातव्यः । एतेष्वर्थेषु अत्र भागार्थो गुणशब्दो ज्ञातव्यः । तेनायं विग्रहः-जघन्या निकृष्टा गुणा भागा येषा: ण्वादीनां ते जघन्यगुणाः तेषां जयन्यगुणानाम् ,
बन्धो न भवति। तरकथम् ? एकगुणस्निग्धस्य एकगुणेन स्निग्धन द्विगुणेन त्रिगुणेन चतुर्गुणेन १० पञ्चगुणेन संख्येयगुगेन असम-ख्येयगुणेन अनन्तगुणेन वा स्निग्धेन बन्धो न भवति । तथा
एकगुणस्निग्धस्य एकगुणेन रूक्षेपण अन्धो न भवति । एवं द्वित्रिचतुःपञ्चादिसंख्येयगुणासंस्थेयगुणानन्तगुणरूक्षेण वा बन्धो न भवति । एवमे कगुणरूक्षस्य एकगुणस्निग्धेन द्विगुणत्रिगुणचतुःपनादिसल्येयगुणासल्येयगुणानन्तगुणेन ग्निग्धेन वा अन्धो न भवति । अत्रा
यमर्थ:-जबन्यगुणस्निग्धजघन्यगुणरूक्षी विहायापरेषा स्निग्धानां रूक्षाणां चान्योन्यं अन्धोऽ१५ स्तीति वेदितव्यम् ।
अथ अस्मिन्नपि सूत्रेऽविशेषप्रसङ्गोऽबन्धस्य, केषां बन्धप्रतिषेधो भवतीति विशेष. ज्ञापनार्थ सूत्रमिदमाहुः
गुणसाम्ये सदृशानाम् ।। ३५ || गुणानां साम्यं गुणसाम्यं तस्मिन् गुणसाम्ये भागतुल्यत्वे सति, सहशानां तुल्यजाती२० यानां परमाणुनां बन्धो न भवतीति" शेषः। अस्यायमर्थ:-द्विगुणस्निग्धानाम् द्विभागस्नि
ग्धानां परमाणूनां द्विगुणस-द्विभागरूः परमाणुभिः सह बन्धो न भवति । त्रिगुणस्निग्धानां त्रिभागस्निग्धानां परमाणूनां त्रिगुणरूक्षैत्रिभागरूः परमाणुभिः सह बन्धो न भवति । तथा द्विगुणस्निग्धानाम्-द्विभागस्निग्धानां द्विगुणस्निग्धानां द्विगुणस्निग्धः द्विभाग
स्निग्धेः परमाणुभिः सह बन्धो न भवति । तथा द्विगुणहक्षाणां विभागरूक्षाणां द्विगुणरूक्षः २५ द्विभागरूतैः सह बन्धो न भवति ! ननु गुणसाम्ये भागतुल्यत्वे यदि बन्धो न भवति तर्हि
'सहशानाम्' इति पदं व्यर्थ साम्यशब्दनव सहशार्थप्रतिशदनात ; सत्यम् ; 'सदृशानाम् इति प्रणं गुणवैषम्ये बन्धो भवतीति परिज्ञानार्थम् । तेन गुणवैषम्ये बन्धो भवतीति सम्प्रत्ययः सम्यकप्रतीतिः उत्तरसूत्रे करिष्यते इति ।
अथ विषमभागानां तुल्पजातीयानामतुल्यजातीयानाम् अनियमात्, बन्धे प्रसक्ते सति ३० विशिष्टबन्धसम्प्रत्ययनिमित्तं सूत्रमिदं त्रुवन्त्याचार्या:
१ रज्जी ता०,व। २ गोधूममस्या- मा०, ब०, जः। ३ कार - भा., 40, ज०। ४ - रूपकार-प। सुष्टु उपकारः सूपकारः । ५ -ति विशेषः आ०, ब, ज०, प० । ६ -वाक्यमेतन्नास्ति ता | ७ पदमेतदधिकं वर्तते ।
--
-
--
-
-
-