________________
०५३३-२४ ]
पञ्चमोऽध्यायः
पापले इत्यादयो धर्म्मा एकस्मिन् पदार्थों याजयितव्याः ।
अथ परमाणून परस्परं बन्धनिमित्तसूचनपरं सूत्रमुच्यतेस्निग्धरुत्वाद्वन्धः ॥ ३३ ॥
स्नियति स्म बहिरभ्यन्तरकारणयवशात् स्नेहपर्यायप्रादुर्भावाशिषः सञ्जातः स्निग्ध इत्युच्यते । तथा बहिरभ्यन्तर कारण दुयवशात् रूक्ष परिणाम प्रादुर्भावात् रुक्षयति परुषो भवति ५ रूक्षः । रुक्षणं वा रूम्नः । स्निग्धव रूक्षच स्निग्धरुक्षौ स्निग्धरुक्षयोर्भायः स्निग्धरूक्षत्वं तस्मात् स्निग्धरूक्षत्वात् — चिकणलक्षणपर्यायपरुपलक्षणपर्याय हेतुत्य । दित्यर्थः । बन्धो भवति-संश्लेष उत्पद्यते यणुकादिपरिणामः स्कन्ध उत्पद्यते । द्वयोर्द्वयोः परमाण्वोः स्निग्धरुक्षयोः अन्योन्य संश्लेपलक्षणेपवसति दयाभाति वा अण त्र्यणुकरऋन्धो भवति । इत्यादिरीत्या सङ्ख्येयास ह्येयानन्तानन्तप्रदेशस्कन्धो भवतीति वेदितव्यः । तत्र १० स्नेहगुण एकविकल्पों द्विविकल्प स्त्रिविकल्पचतुर्विकल्प इत्यादिसख्येयविकल्पः असङ्ख्येयविकल्पः अनन्तविकल्पः । एवं रूक्षगुण एकद्वित्रिचतुः सङ्ख्ये ग्रासख्येयानन्तविकल्पः | एवंविधगुणसंयुतः परमाणवो वर्तन्ते । यथा उदकस्नेहात् अजाक्षीरमधिकस्नेहम्, अजाक्षीरात् अजाघृतमधि करनेहम् एवं गोक्षीरघृते अधिकरने हे गोक्षीरान्महिषीरमधिकस्नेहम्, गोघृतान्महिषीघृतमधिकस्नेहम्, महिषी क्षीरात् क्रमेलिकाक्षीरमधिकः स्नेहम्, महिषीघृतान्मयी - १५ घृतमधिकस्नेहं वर्तते । तथा यथा पांशुकणिकाभ्यः शर्करोपला अधिकरूताः, तेभ्योऽपि पाषाणश्रादयोऽधिकरूक्षगुणाः, तथा पुद्गलपरमाणवोऽपि अधिकाधिक स्निग्धरूक्षगुणवृत्तयः
कर्पेणानुमीयते ।
अथ स्निग्धरूक्षत्वगुणहेतुको अन्ध उक्तस्तत्र स्निग्ध रूक्षगुणयोविशेषो नोक्तः, सामायः प्रसक्ते सति अनिष्टगुणप्रतिषेधार्थं सूत्रमिदमुच्यते
२०३
——...
न जघन्य गुणानाम् ॥ ३४ ॥
I
'fterrearers Te': इत्यत्र सामान्येन बन्ध उक्तः । 'न जघन्यगुणानाम्' इवं सूत्रन्तु अनिष्टगुण निवृत्त्यर्थं वर्तते । अस्यैव सूत्रस्य तावद् व्याख्यानं क्रियते तथाहि अघनमेव जघन्यम्, शरीरावयवेषु फिल जवमं निकृष्टोऽवयवः तथाऽन्योऽपि यो निकृष्टः स जघन्य उच्यते । " यदुगवादितः " [ का सू० २६/११ ] इत्यनेन सूत्रेण यत् प्रत्यये सति जधन्यशब्दः २५ सिद्ध | "केचित् शाखादित्वात् यं प्रत्ययं मन्यन्ते, यथा शाखायां भवः शाख्यस्तथा जघने भयो जघन्यः । गुणशब्दस्तु अनेकार्थः कचिदद्मधानेऽर्थे यथा “गुणप्रधानार्थमिदं हि वाक्यम्" [बृहत् श्लो०] अप्रधानार्थमित्यर्थः । यथा अस्मिन् राज्ये वयं गुणभूता अप्रधानभूता
२०
१ याजितव्याः अ० ०, ० 1 एतेषां स्वावादष्ट्या विशेषपरिज्ञानार्थम् आप्तमीमांसादयो विलोकनीयाः । २ - दिकारणनामस्क- आ०.०० । ३ संश्लेषणे वा० ० ४ षणु अo, ०ज० । ५ - ० ६ सूत्रमिदमाहुर चार्याः ० ७ पाणिनीयाः