________________
२५२
नवार्थवृत्ती माशिमृत्तिकाचावासाहजिम महाशीला बिलुप्यते । तस्मात् कारणात तभ वेन नित्यं निश्चीयते । मृत्पिण्डात् घटपर्यायस्तु उपसर्जनीभूतः अप्रधानभूतः, तद्भावस्तु प्रधानभूतः तेन नित्यमिति । नन्नित्यं कश्चिन वेदितव्यम्-केनचिन्मयप्रकारेण
ज्ञातव्यम्-द्रव्यार्थिकनयन मातव्यमित्यर्थः । सर्वथा नित्यत्वे अन्यथाभाबस्याभावः त्यास , ५ तथा मति संसार-संसारनिनिवृत्तिहेतृभूतप्रक्रियाविरोधो भवति ।
अथ, ननु तव नित्यं नदेवानित्यमिनि बिरुद्धमेतत्-चेन्नित्यमङ्गीक्रियते तर्हि उत्पादव्यययोरभावः स्यात् , एवं सत्यनित्यताया विनाशः स्यात् , चेदनित्यमङ्गीक्रियते तहि स्थितेरभावः स्यात-ध्रौव्याभावो भवेन , तथा मनि नित्यतायाः विघातः स्यात्; युक्तमुक्तं भवत्ता; अस्येव एकवस्तुनि नित्यानित्ययोविरोधस्योच्छेदनार्थ स्यानादिभिरिदं सूत्रमुच्यते
अर्पिमानपिनसिद्ध ।। ३२ .: अर्पणमपितम् , न अपंगमनम्पितम् , अर्पितं च अनर्पितं च अर्पितानर्पिते । अर्पितानर्पिताभ्यां सिद्धिः अर्पितानर्पितसिद्धिः नस्श अर्पित्तानपितसिद्धः कारणात् नित्यानित्ययोः कवनं भवति, तन्त्र नास्ति विरोध इत्यर्थः । अस्यायमर्थः-वस्तु तावदनेकान्तात्मकं वर्तते ।
तस्य बस्तुनः कार्यवशात् यस्य कस्यचित्स्वभावस्य प्रापितमर्पितं प्राधान्यम् उपनीतं विवक्षित१५ मिति यावत् , नापितं न प्रापितं न प्राधान्यं नोपनीतं न विवक्षितमनर्पितमुच्यते प्रयोजना
भावात् , सतोऽपि स्वभावस्याविवक्षितत्वात । उपसर्जनीभूतमप्रधानभूतम् अपितमुच्यते, गथा क्रश्चिन् पुमान् पिता इत्युच्यते । स पिता कस्यचिन पुत्रस्य विवक्षया पिता भवति । स एव पिता पुत्र इत्युच्यते, नत्रापि पितुरपि कश्चित् पिता वर्तते, तदविवक्षया स पब पिता पुत्र
इत्युच्यते । तथा स एव पुत्रत्वेन विवक्षितः पिता भ्रातापि कथ्यते । कस्मात ? तस्य (पुत्र२० स्वेन पितृ वेन विवक्षितस्य पुंसोऽन्यः कश्चिद् भ्राता वर्तते, तदपेक्षया स एव पुमान् भ्रातापि
भवति । तथा भ्रातृत्वेन पुत्रत्वेन पितृत्वेन विवाहिस्तः पुमान् भागिनेय इत्युच्यते तस्य मातु. लापेक्षया। इत्यादयः सम्बन्धा एकस्यापि पुरुषस्य जनकरय जन्यत्वादिकारणाट बह्यो भवन्ति, नास्ति तत्र विरोधः, तथा द्रव्यमपि सामान्यचित्र क्षया अर्पणया नित्यमुच्यते, विशेषविवनया विशेषार्पणया नित्यमपि वस्तु अनियमिल्युच्यते, अनित्यताकारणसन्दर्शनान् २५ मृत इत्यादिवत् , तत्रापि नास्ति विरोधः । तौ च सामान्यविशेषी केनचिन्मयप्रकारेण कश्चिद्
भेदा (भेदाभेदा) भ्यां व्यवहारकारणं भवतः । एवम् अर्पितानर्पितसिद्धिवशान्नित्यत्यानित्यत्वे नौलत्यानीलत्वे एक-यानेकत्वे भिन्नत्वाभिन्नत्वे अपेक्षितवानपेक्षितरवे दैवत्वपौरुषत्वे पुण्य
१ लोकस्य व्य- भा., ब, ज, व० । २ -नोऽपि वि- आ°, ब०, ज०, ता० । ३ -ति संसारविनि- भा०, १०, ज०, २०। ४ -तक्रि- आ०, २०, ज०, व। ५ -चेहनिग्यमेवा-०।६ पुत्रवेन पितापितृत्वेन व० | पुत्रपितृस्वेन आ०, १०,०३७ -न भवति भा- आ०, २०,०।