________________
५।३१]
पञ्चमोऽध्यायः न भवति तद् वस्तु नास्ति। ननु भेद सति युक्तशब्दो दृश्यते यथा 'देवदासो दण्डेन युक्तो वर्तते' इत्युक्ते देवदत्तो दण्डाद्भिन्न इति ज्ञायते, तथा च सति उत्पादव्ययध्रौव्याणामभायो भवति व्यस्य या अभावः, युक्तमुकं भवता; उत्पादादीनामभेदेऽपि सति कश्चिद्भदेन येन युक्तशब्दोऽत्र दृष्टः, यथा 'स्तम्भः सारयुक्तः' इत्युक्ते न सर्वधा स्तम्भान मारो भिन्नो वर्तते किन्तु योरयविनाभावोऽस्ति । तेनायमर्थः-उत्पादव्ययध्रौव्यसहितं सभ्यते : ५ अथवा, 'युजिर योगे' इति रौधादिको धातुर्न भवति किं तईि 'युज समाधौ' इति देवादिकोऽयं धातुः । नथा सन्नि उत्पादन्वयध्रौव्ययुक्तम् उत्पादध्ययध्रौव्यसमाहितम् उपादच्ययत्रौव्यात्मकम उमानदाचोकमयमचाया यशाया बरसतत सुदुम्यते । तथा चोक्तम्--
"स्थितिजनननिरोधलक्षणं चरमचरं च जगत् प्रतिक्षणम् । इति जिन सकलनलाञ्छनं बचनमिदं वदनां बरस्य ते ॥" ५०
बृहस्थ एलो११४] अस्मिन् सूत्रे उत्पादव्यन्यौव्याणि व्यस्य लक्षणानि उक्तानि । द्रव्यं तु लक्ष्यं प्रोक्तम् । पर्यायार्थिकमयेन उत्पादादीनां परस्परमर्थान्तरभावः, तेनैव च नयेन द्रव्यात् उत्पादादीनामर्थान्तरभावः । द्रव्याथिकनयेन तु परस्परं व्यानरेको नाम्नि किन्नु नन्मयन्यं वर्तते । अनया रीत्या लक्ष्यलक्षणयोर्भावाभावौ सिद्धाविति । ____ अथ "नित्यावस्थितान्यरूपाणि" [५।४) इति या पूर्षमुक्तं तन्त्र किं नित्यं तदस्माभिर्न ज्ञायते इति प्रश्ने नित्यलक्षणसूचनपरं "सूत्रमाहुः
नद्भाचान्ययं नियम ॥ ३१ ।। भत्रनं मात्रः तस्य भाषस्तद्भावः, तद्भावेन अव्ययमविनाशं ध्रुव तद्भावाव्ययं नित्यमुध्यते । तद्भावः कः ? प्रत्प्रभिज्ञानहेतुता तद्भावः । प्रत्यभिन्ना नहेतुता का ? 'तवेदम्' इति २० विकल्पः प्रत्यभिज्ञानम् । तत्प्रत्यभिज्ञानमकस्मान्न भात निहें नुक न भवति । यो यस्य हेतुः स वझावः । येन स्वभावेन वस्तु पूर्व दृष्टं तेनैव स्वभावेन पुनरपि तदवेदमिति प्रत्यभिज्ञायते उपचर्यते सक्कलप्यते, यथा 'मृपिण्डे दृष्टस्य द्रव्यमृत्तिकालक्षणस्य भावः मृत्पिण्डष्टरूपपावस्थानम-घटाकारकालेऽपि मृत्पिण्डद्रव्यस्याबस्थानम् , घटं दृष्ट्वा तदेवेदमिति-तदेव मृपिण्डद्रध्यमिनि प्रत्यभिज्ञानेन प्रतीयते । यथा वृद्धं कष्ट वा स एवायं शिशुः योऽस्माभिः २५ पूर्वमेव दृष्टः, अनया रोत्या यदःययं तन्नित्यमुच्यते । यदि अत्यन्त निरोधी भवति मिनाशः स्यान, तदा अभिनषप्रादुर्भावमात्रमेव स्यान मूलद्रव्यविलोपो भवति । घटाशीकारे
१ -ति कस्माद् द्रव्यस्य चाभा-पः। -ति द्रव्वत्य चाभा-- ना० । परमय- आआ, Te, । ३ नया लभणयो-- श्रा०, २०, ०, व० । ४ नार्थ परं मृत्रमाहुर्भगवन्तः ०.
जा। ५ -सूत्रमिदमाहुः वः । ६ -ति स्मरणमिति विक. ता', 'मा, म.. ज. । ७ मुस्विट-40