________________
तार्थवृत्ती
[ ५२८-३०
अथ स्कन्धानामुतिः संघाताद् भवति, “मेदसंघातेभ्यः उत्पद्यन्ते" इत्यत्र भेदग्रहणं सार्गदर्शक :- अरचार्य श्री सविधिसागर जी महाराज निरर्थकम् नैवम् दग्रहणे प्रयोजनमस्ति तदर्थमेव सूत्रमिदमुच्यत
i
;
१५
२००
भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥
भेदश्च संघाश्च भेदसंघातौ ताभ्यां भेदसंघात । भ्याम् । चक्षुषा गृह्यते चातुषः चक्षु५ प्रीः स्कन्ध इत्यर्थः । अनन्तानन्ताणु मेलापकजातोऽपि कश्चित् स्कन्धः चाचुषः चक्षुर्यायो भवति कश्चित् कन्धोऽचाचुषो भवति । तयोर्मध्ये योऽचाक्षुषः स चाक्षुषः कथं भवति ? सूक्ष्मपरिणामस्कन्धस्य भेदे सति सौक्ष्म्यस्यापरिहारात् एकत्र अचानुषत्वमेव द्वितीयस्तु अचाक्षुषः स्कन्धः अन्यसङ्घातेन चाक्षुषेण मिलितः सन् सूक्ष्मपरिणामपरित्यागे सति स्थूलत्वोत्पत्तौ सत्यामचाक्षुषोऽपि चानुषो भवति । तेन 'भेदसङ्घातेभ्यः उत्पद्यन्ते' इत्यत्र १० भेदग्रहणमनर्थकं न भवति । अत्रार्थ भावः - केवलात् भेदात् सूक्ष्मस्य स्कन्धस्य चानुपत्वं न भवति, किन्तु चानुषेण सह मिलितस्य सूक्ष्मस्य चाक्षुपत्वं भवति ।
अथ धर्माधर्मापुद्रलालजी द्रव्याणां निजनिजलक्षणानि विशेषभूतानि विद्विमास्वामिना प्रोक्तानि षण्णामपि सामान्यलक्षणमद्यापि नोकं वर्तते, तत्प्रतिपत्त्यर्थ सूत्रममिदं सूचयते
सद् द्रव्यलक्षणम् ॥ २९ ॥
द्रव्याणां लक्षणं द्रव्यलक्षणं द्रव्यस्य वा लक्षणं द्रव्यलक्षणम् । सद् भवति । कोऽर्थः ? यन् सन् विद्यमानं सन् द्रव्यं भवति, यत् सत् नास्ति तत् द्रव्यं न भवति । तत्सत्वं सर्वेषामेव
याणां वर्तत एव ।
अथ सदेव तावत् पूर्वं न ज्ञायते यत् द्रव्याणां लक्षणभूतं सामान्यतया वर्तते, तत्परि २० ज्ञानार्थं सूत्रं वक्तुमर्हन्ति भवन्त इति प्रश्ने सूत्रमिदमाद्दुः
उत्पादव्ययौभ्ययुक्तं सत् ॥ ३० ॥
चेतनद्रव्यस्य अचेतनद्रव्यस्य वा निजां जातिममुखतः कारणवशात् भावान्तरप्राप्तिः उत्पादनमुत्पादः, यथा मृत्पिण्डविघटने घटपर्याय उत्पद्यते । पूर्वभावस्य व्ययनं विघटनं दिगमनं विनशनं व्यय उच्यते, यथा घटपर्यायोत्पत्तौ सत्यां मृत्पिण्डाकारस्य व्ययो भवति । २५ अनादिपरिणामिकस्त्रभावेन निश्चयनयेन वस्तु न व्येति न चोदेति किन्तु ध्रुवति स्थिरीसम्पयते यः स धुत्रः तस्य भावः कर्म वा श्रव्यमुच्यते यथा मृत्पिण्डस्य व्यये घटपर्यायोत्पत्ताaft मृत्तिका मृत्तिकान्वयं न मुद्धति, एवं पर्यायस्योत्पादे व्यये च जातेऽपि सति वस्तु भुषत्वं न मुञ्जति । उत्पादश्य व्ययश्च श्रव्यं च उत्पादव्ययतव्याणि तैर्युक्तमुत्पादव्ययत्रव्ययुक्तम् । यद्यस्तु उत्पादव्ययधौव्ययुक्तं भवति तत् वस्तु सद् भण्यते । यद् वस्तु उत्पादव्ययधौन्ययुक्तं
१ नैव मे १० । २ - मिदमुल्य आ०, ४०, ज० । ३ - वक्तु भ० ० ० । ४ -नं त्रिग- तार, ०
५ - व्यमित्युच्य- अ०, ब०, जे० ।