________________
५।२६-२७]
पञ्चमोऽध्यायः निश्चयव्यवहारनयद्वयकमादित्यर्थः । निश्चयनयादणव एव पुद्गलाः, व्यवहार नयात् स्कन्धा अपि पुद्गला भवन्तीत्यर्थः ।
अथ पुद्गलपरिणामः अशुरूपः स्कन्धरूपश्च वर्तते । असानादिवर्तते माहोम्बित् सादिरस्ति ? उत्पत्तिलक्षणत्वान सादिरजी क्रियते, तहिं किनिमित्तमाश्रिस्योत्पद्यन्तेऽयत्रश्च (णवः ) किनिमित्तमाश्रित्योत्पद्यन्ते स्कन्धाश्चेति प्रश्ने नत्र तावत् स्कन्धानामुत्पत्तिमिमित्त- ५ संसूचनार्थ सूत्रमिदमाहुः
भेदसङ्घातेभ्य उत्पद्यन्ते ॥ २६ ॥ भेदश्च सयातश्च भेदसंघातश्च भेदसंघातास्तेभ्यः भेदसंघातेभ्यः, रूपे रूपं प्रविष्ट "सरूपाणामेकशेषः" [पा० सू. १।२।६४] इति वचनान् भेदसङ्घातशब्दलोपः । उत्पद्यन्ते जायन्ते स्कन्धा इत्यर्थः । संघातानां द्वितयनिमित्तवशात विदारणं भेदः । भिनानाम् एकत्र ? मेलापका संघातः । भेदात् संघातान् समच कन्धाच्वाईपी सविसमस्यामधीहाराज द्वयोरजोः मेलापकादेकत्रीभवनान् द्विप्रदेशः स्कन्धः साचते। द्विप्रदेशस्य स्कन्धस्य एकस्य चाणोर्मेलापकास्त्रिप्रदेशः स्कन्ध उत्पाते । बयाणां वा भिन्नानामागूनां मेलापकास्त्रिप्रदेशः स्कन्धो जायते । द्विप्रदेशस्य स्कन्धस्य अपरस्य च क्षिप्रदेशस्य' स्कन्धस्य मलापकाचतुःप्रदेशः स्कन्धः सजायते । अधया त्रिप्रदेशस्य स्कन्धम्य एकस्य चाणार्मेलापकाच्चतुःप्रदेशः १५ स्कन्धः सञ्जायते। अथया चतुर्णाम् अणूनां भिन्नानां मेलापकाच्चतुः प्रदेशः स्कन्धः सञ्जायते 1 त्रिप्रदेशस्य स्कन्धस्य विप्रदेशस्य च स्कन्धस्य एकत्रीभवनात् पञ्चप्रदेशः स्कन्ध उत्पद्यते । 'चतुःप्रदेशस्त्र स्कन्धस्य कस्य चाणोमें लापकान पञ्चप्रदेशः स्कन्धः सञ्जायते । पश्चानामणूनां या भिन्नानां मेलापकात् पञ्चप्रशः स्कन्धः सञ्जायते । इत्यादिसंख्येयानामणूनामसंख्येयानामनाम, अनन्तानाम् अणूनां च मेलापकान् संन्यप्रदेशः असंख्येयप्रदेशः २४ अनन्तप्रदेशः अनन्तामन्तप्रदेशश्च स्कन्ध उत्पयते । एतेषामेव स्कन्धानां पूर्वरीत्या भेदात् नाना स्कन्धा उत्पद्यन्ते द्व-यणुफः स्कन्धो यावत । यथा भेदान संघानाच स्फन्धोत्पत्तिनिगदिता तथा भेदसंघाताभ्याम् एकसमयोत्पन्नाभ्यां विप्रदेशादयः स्कन्धाः सम्प्रजायन्ते अन्यस्माद् भेदेन अन्यस्य मेलाप केन तदुभयप्रदशः स्कन्ध उत्पद्यते इत्यर्थः। अथ यदि स्कन्धा एवमुत्पद्यन्ते तहि अगुः कथमुत्पद्यते इति प्रश्ने सूत्रमिदमाहुः- २५
भेदादणुः ।। २७ ॥ अणुरु पहाते । कस्माद् ? भेदात् । न संघानात् न च भेदसंघाताभ्यामणुरु पद्यते किन्तु भेदादेवीगुरुत्पद्यते इति नियमार्थमिदं सूत्रम "सिद्ध सत्यारम्मो नियमाय" [ ] इति" वचनात् ।
१ -स्य न - भा०, ब०, ज०१२ मंजाय -- भा., १० ज०, व । ३ -नुत्व- भा०, प, जः । ४ -देवोत्य- प्रा०, म., ज० । ५ “सिद्ध सत्यारम्भी नियमार्थः” न्यायसं० ५० ५५ । "सिद्ध विधिरारभ्यमाणं। ज्ञापकायों भवति" -41. म. भा. १९१३ ।