________________
༥
१०
तत्त्वार्थवृत
प्रकाशलक्षणः सूर्यबहिः प्रभृतिनिमित्त आतप उच्यते ॥ ९ ॥ ज्योतिरङ्गणरत्नविधुजातः प्रकाश उद्योत उच्चते ॥ १० ॥
एते शब्दादयो दश दा पुद्गलद्रव्यविकारा वेदितव्याः । चकारात अभिघातचोदन मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज नादयः मुद्गल परिणामाः परमागमसिद्धाः समुचिता ज्ञातव्याः । अथेदानी पुलानां प्रकारः निरूप्यते--...
१५
१९८
अणवः स्कन्धाश्च ।। २५ ।।
प्रदेशमात्रभाविना स्पर्शादिपर्यायाणामुत्पत्ति सामर्थ्येन परमागमे अण्यन्ते शक्यन्ते कार्यलिङ्गं विलोक्य सद्रूपतया प्रतिपाद्यन्ते इति अणत्रः " सर्वधातुभ्यः जः " [ तथा चोक्तम्
]
"अणवः कार्यलिङ्गाः स्युः द्विस्पर्शाः परिमण्डलाः | एकवर्णरसा नित्याः स्युरनित्याश्च पर्ययैः ॥” [
[ ५/२५
]
ननु येऽतिसूक्ष्मा अणst वर्तन्ते तेषांक आदि को मध्यः कश्चान्तः ? सत्यम् तेषां स्व एव आदिः स्व एव मध्यः स्व एवान्त “आद्यन्तवदेकस्मिन्" [ पा० सू० १ १/२४ ] इति परिभाषणात् । तथा चोक्तम्
"अत्तादि अत्तमनं अतंतं व इंदिए गिज्झं ।
जं दव्वं अविभागी तं परमाणु वाणाहि ||" [नियमसाग० २६ ] स्थूलत्वेन प्रहृणनिक्षेपणादिव्यापारं स्कन्धन्ति गच्छन्ति ये ते कन्धा इत्युच्यन्ते । क्वचित् वर्तमाना किया उपलक्षणत्रशात् रुद्धिं प्राप्नोतीति कारणान ग्रहणनिक्षेपणादिव्याणामनुचितेष्वपि द्रयणुकादिषु स्कन्धेषु स्कन्धसंज्ञा वर्तते । ननु पुद्गलानामनन्ता २० भेदा वर्तन्ते अणुस्कन्धभेदतया शिकारत्वं कथम् ? सत्यम्; अणव इत्युक्त अणुजातितया सर्वेऽपि अणवो गृहीताः स्कन्धजातितथा सर्वेऽपि स्कन्धा गृहीताः । ननु जातावेकवचनं भवति बहुवचनं कथम् ? सत्यम्; अणून स्कन्धानां च अनेक भेदसंकथनार्थं बहुवचनं वर्तते । त 'अणुस्कन्धाश्च' इति एकमेव पदं किमिति न कृतम् ? अणयः स्कन्धाश्चेति
दाभिधानं किमर्थम् ? सत्यम् मेदाभिधानं पूर्वोक्तसूत्रद्वयभेदसम्बन्धनार्थम् । तेनायमर्थ:२५ अत्रः स्पर्शरसगन्धवर्णवन्तः स्कन्धास्तु शब्दवन्ध सौम्यस्थौल्य संस्थानभेद तमश्छायातपो द्योतन्तश्च तथा स्पर्शरसगन्धवर्णवन्तश्च स्कन्धा भवन्ति । चकारः परस्परं समुच्चये वर्तते । तेनायमर्थ:-न केवलम् अनय एत्र पुद्गलाः किन्तु स्कन्धाश्च पुद्गला भवन्ति
१ समुदिता आ०, ब० ज० २ साध्यन्ते श्र०
ज | ४ यांमध्ये आज | ५ स्कन्दन्ति २० । ज० । ७ परस्परसनु ब० ।
३ प्रतिपद्यन्ते आ०, ब०,
६ भेदाः अत्र आ