________________
पचमोऽध्यायः
१९७
भाषात्मकोपि द्विप्रकारः --- प्रायोगिक वैश्रसिकभेदात् । पुरुषप्रयोगे भवः प्रायोगिकः, विश्वसा भवभावेन सञ्जातः श्रसिकः । विश्वसा इत्ययं शब्दः आकारान्तोऽव्ययं स्वभावार्थवाची । रात्र प्रायोगिकश्चतुष्प्रकारः -- ततविततघनसुषिरभेदान् । तत्र ततः शब्दः चतननेन सञ्जातः । योऽसौ पुष्करः पटहः भेरी दुन्दुभिः दर्पुरो जवावादित्र विशेष: 'र बाध' इति दे श्याम्, इत्यादिकः तत इति कथ्यते । विततः शब्दः तन्त्री विहितवीणायुद्भवः । सुघोषैः ५ किमरैश्च उल्लपित इत्यादिको वितत उच्यते । घनः शब्दः तालकंसवाल 'नादिन्यायभिघातजातः । सुषिरः शब्दः कम्बुवेणुभंभाकालादिप्रभवः सुषिर उच्यते || १ ||
५/२४
अथ बन्धसम्बन्धः । बन्धो द्विप्रकारः - प्रायोगिक वैश्रमिकभेदात् । तत्र प्रायोगिकः पुरुषयोः | अजीवविषयजीवाजीच विषयभेदात् सोऽपि द्विप्रकारः । तत्र अजीवविषय बन्धः दारुलाक्षादिलक्षणः । जीवाजीवविषयः कर्म नोकर्मबन्धः । श्रसिको बन्धः १० स्वाभाविको बन्धः स्निग्धरूक्षत्वगुणप्रत्ययः शक्रचापमे घोल्कातडिदादि विषयः ॥ २ ॥
अथ सौक्ष्म्यमुच्यते । वो शिकारम् अन्यक्षिकभेदात । तत्र परमाणुनां सौक्ष्म्बम् अन्त्यमुयते । अपेक्षायां भयमापेक्षिकम् । कपित्थबिल्वाद्यपेक्षया आमलकादीनि सूक्ष्माणि, आमलकारापेक्षया ब्रदरादीनि सूक्ष्माणि बदरायपेक्षया कक्कोलादीनि सूक्ष्माणि एवं मरिचसर्पपासुरीप्रभृतीनि सूक्ष्माणि ज्ञातव्यानि ॥ ३ ॥
अथ स्थस्यमुच्यते । तदपि द्विप्रकारम् अन्त्यापेक्षिकभेदात् । तत्र जगद्व्यापी महास्कधः अन्यस्थूलः । राजिका सर्वपमश्चिकको लबदरामलकबिल्व कपित्थादीनि अपेक्षा स्थूलानि ||४||
अथ संस्थानमुध्यते । तदपि द्विप्रकारम्-इत्थंलक्षणानिलक्षणभेदात् । तत्रस्थंलक्षणं संस्थानं वर्तुलत्रिकोणचतुःकोणदीर्घपरिमण्डलादिकम् । इदं वस्तु इत्थम्भूतं वर्तते इति वक्तुमशक्यत्वात् अनित्थंलक्षणं संस्थानमुच्यते । तत्तु मेघपदलादिषु अनेकविधं वेदितव्यम् ||५||
१५
1
अथ तो निरूप्यते । प्रकाशविपरीतं चक्षुःप्रतिबन्धनिमित्तं तमोऽपि पुद्रलविकारः ||७|| प्रकाशावरणकारणभूता छाया द्विप्रकाश एका वर्णादिविकृतिपरिणता । कोऽर्थः ? गौरादिषर्ण परित्यज्य श्यामादिभावं गता । द्वितीया छाया प्रतिच्छन्दमात्रात्मिका ॥ ८ ॥
२०
अथ भेदस्वरूपं निरुध्यते । भेदः पट्प्रकारः - उत्करः चूर्णः खण्डः चूर्णिका प्रतरोऽणु'नं चेति । दार्वादीनां क्रकचकुठारादिभिः उत्करणं भेदनम् उत्करः । यवगोधूमचणकादीनां कणिकादिकरणं चूर्णमुच्यते । घटकरकादीनां भित्तशर्करादिकरणं खण्डः प्रतिपाद्यते । अतिसूक्ष्मातिस्थूलवज्र्जितं मुद्रमापराजमापरिमन्थकादीनां ददनं चूर्णिका कथ्यते । मेघपटलादीनां विघटनं प्रतर उच्यते । अतितप्तलोह पिण्डादिषु द्रुघणादिभिः कृट्यमानेषु अग्निकणनि- २५ र्गमनम् अणुचदनमुच्यते ॥ ६ ॥
१ - नादिनाथ - ० ० ० २ प्रयोगाद्भवी आ० ० ० १ ३ -सुपारी० अमुरी कृष्णिका । ४ अपेक्ष्यस्यू और द० ज० । ५ दशको इरिमन्थकः । ६ प्रति forseer | real प्राकृतगाथायाः संस्कृतन्दरूपेण छाया वा ।