________________
५।२३।
पञ्चमोऽध्यायः
१९५ वर्तते । ते द्वे अपि परत्वा उपरत्वे उक्तलक्षणे कालकृते ज्ञातव्ये । फालोपकार इत्यर्थः । परिणामादयश्चत्वारः सूर्यादिक्रियाकारण समयावलिकादिव्यवहारकालकृता ज्ञातव्याः। समयस्तु अणोरण्वन्तरविघटनलक्षणप्रमाणो मुखमालासोः चेक्षितमा । एतेनुविनायक महाराज पकाराः कालस्यास्तित्वं ज्ञापयन्ति । ननु वर्तनाग्रहणं यत् कृतं तेनैव पूर्यते परिणामादयस्तु पत्यारः वर्तनाया' भेदा एव किमिति परिणामादीनां ग्रह्ण पृथग विधीयते ? तद. ५ नर्थकम् । सत्यम ; परिणामादीनां प्रपश्नः कालद्वयसूचनार्थः। किन्तन कालद्वयम् ? निश्चयकालो व्यवहारकालश्च । तत्र निश्चयकालो वर्तनालक्षणः परिणामाविचतुर्लक्षणो व्यवहारकालः । उनल
"दच्चपरियदृस्वो जो सो कालो हवेइ ववहारो।
परिणामादी लाखो वट्टणलक्खो दु परमहो।" [द्रव्यसं० गा० २१] १० तत्र व्यवहारकाला भूतभविष्यत्वतमामलक्षणः गौणः निश्चयकाले, कालाभिधानं मुख्यम्। व्यवहारकाले भूतभविष्यत्वतंमानव्यपदेशो मुख्यः कालव्यपदेशस्तु गौणः । कस्मान्मुख्यः कस्माद् गौणः ? क्रियायुक्तसूर्यादिद्रव्यापेक्षत्वात् मुख्यः, कालकूतत्वात् च गौण इति ।
'अथ धर्मस्याधर्मस्याकाशस्य पुदलम्य जीवस्य कालस्य चोपकाराः प्रोदिताः । १५ "उपयोगो लक्षणम्" [ त० सू० २।८ ] इत्यादिभिलक्षणञ्चोक्तम् , पुद्रलानां तु सामान्य'. लक्षणं प्रोक्तं विशेषलक्षणन्तु नोक्तं तदिदानी पुद्गलानां विशेषलक्षणमुच्यताम्' इत्युपन्याससम्भवे सूत्रमिदमाहुः--
स्पर्शरसगन्ध्रवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पृश्यते स्पर्शनं वा स्पर्शः । “अकर्तरि च कारके संज्ञायाम्” [ का.. सू० ४।५।४ ] २० घश्य। पक्षे "भावे" [ का० सू. ४।५।३] घन् । रस्यते रसने वा रसः। गन्ध्यते गन्धनं या गन्धः । वर्ण्यते वर्णनं का वर्णः । स्पर्शश्च रसश्च गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णाः, स्पर्शरसगन्धवर्णा विद्यन्ते येषां पुद्गलानां ते स्पर्शरसगन्धवर्णवन्तः । पूर्यन्ते गलन्ति घ पुद्गला, धातोस्तदतिशयेन यागः मयूरभ्रमरादिवत् । मन्तुरत्र नित्ययोगे यथा शीरिणी वृक्षाः वटादयः। पुद्गलाः स्पर्शादिगुणवन्तो भवन्ति । तत्र स्पर्शोऽप्रकार:-मृदुकर्कशगुरु. २५५ लघुशीतोष्णस्निग्धरूक्षभेदान् । रसः पश्चप्रकार:-तिक्ताम्लकंटुमधुरकषायभेदात्। गन्धो द्विप्रकारः-सुरभिटुरभिभेदान् । वर्णः पञ्चप्रकार:-कृष्णानीलपीतशुक्ललोहितभेदात् । एते पुद्गलाना स्पर्शदयो मूलगुणभेदाः । ते च प्रत्येकं हिच्यादिसंयोगगुणभेदेन संख्येयासंख्येयानन्तभेदाश्च भवन्ति । लवणरसस्य मधुररसे अन्तर्भावो वेदितव्यः । अथषा सर्वेषां रसाना
१ -या भवा एल आ०, २०, ज०६ -या भेद एव ता० | २ -मान्य ल- आर, घर, ज० | ३ -मरादिषुवत् आ०. व०, ज० । ४ चतुरन ताः। ५ - केदकम- भा०, २०, ज. | ६ संख्येयानन्तशो मे- आ, ब०, जे ।