________________
१९२ तस्वार्थवृत्ती
! ५१२० निष्क्रियः स्पर्शरहितश्च मनसः क्रियाहेतुर्न भवति । अत्र निश्चयनयो योजनीयः । उपचारेण तु क्रियाइतुरस्त्येव जीवः ।।
अथ प्राणापानस्वरूपं निरूप्यते-बीर्यान्तरायस्य ज्ञानावरणस्य च क्षयोपशमम् अङ्गोपाङ्गनामकर्मोदयं चापेक्षमाणो जीवोऽयं कोष्ठनातं बहिरुदस्यति प्रेरयति स यातः प्राणः उच्छ्वासा५ परनामधेयः । तथा, साइग्निधो जीवः बहिर्यातमभ्यन्तरे करोति गृणावि नासिकादिद्वारेण
सोऽपानः निश्वासापरनामधेयः । तो द्वावपि जीवस्य जीवितकारणत्यास् अनुप्राहिणी उपकारको भवतः । ते मनःप्राणापानाः त्रयोऽपि प्रतिघातादिविलोकनात् मूर्तिमन्तो भवन्ति । मनःप्रतीघातो विद्युत्पातादिभिर्विलोक्यते, मनोऽभिभवो मद्यादिभिदृश्यते । प्राणा
पानप्रतीघातः करतलपुदादिमुखसंवरणाद् भवति, प्राणापानाभिभवः सिध्मना निरीक्ष्यते । १० यदि मनःप्राणापाना अमूर्ता भवन्ति तर्हि मूर्तिमद्भिः अशन्यादिभिरभिघातायो न भवन्ति,
ते च दृश्यन्ते, कथममी मूर्तिमन्तो न भवन्ति ? अत पय कारणात् जीवस्यास्तित्वं सिद्धम् । सन्त्रप्रतिमाक्रिया यथा प्रयोक्तुरदृश्यमानस्याप्यस्तित्वं कथयति तथा प्राणापानादिक्रियापि जीवस्य क्रियावतोऽस्तित्वं सिद्धमाख्याति ।
अथापरोऽपि जीवस्य पुलादुपकार उच्यतेगदर्शक :- आचार्य सुख जीविनमरणोपग्रहाश्च ॥ २० ॥
___ सुस्त्यति सुखम् , दुःखयति दुःखम् , जीवनं जीवितम् , म्रियतेऽनेनेति मरणम् , उपग्रहणानि उपग्रहाः । सुखं च दुःखं च सुखदुःस्वम् समाहारे बन्छः, तच्च जीवितञ्च मरणश्च सुखदुःखजीवितमरणानि, तान्येत्र उपग्रहाः उपकाराः सुखदुःखजीधितमरणा
पप्रज्ञाः । एते चत्वारोऽपि पुद्गलानामुपकारा जीवस्य भवन्ति । सवेद्यास गोरुदये अन्त२० रजती सति बहिर्द्रव्यादिपरिपाककारणवशादुरपद्यमानः प्रीतिपरितापलक्षणः परिणामः
सुखदुःखमुच्यते । भवधारणकारणस्य आयुष्कर्मण उदयात भवस्थिति धरतो जीवस्य प्राणापानक्रियायाः अविच्छेदो जीवितम् । प्राणापानक्रियोच्छेदो मरणमुच्यते । एतचतुष्टयं पुहलकृतोपकारो जीवस्य वेदितव्यः । स मूर्तिमत्कारणसन्निधाने समुत्पद्यते यतस्ततः पोद्गलिक
एव । ननु उपमहाशब्देनोपकार' इत्युच्यते । स उपकारः अधिकारादेव लभ्यते किमर्थं पुन२५ रुपमणम् ? इत्याह-सत्यम् पुनरुपग्रहह्मण पुगलानां पुदलकृतोपकारसूचनार्थम् । तथाहि
दानादीनामम्लादिभिरुपकारः, उदकादीनां कतकादिभिरुपकारः, लोहादीनां जलादिभिरुप. कारो भवति । चकारः समुच्चये वर्तते । तेन चन्चुरादीनि इन्द्रियाण्यपि शरीरादियन् जीयोपकारकाणि भवन्ति ।
अथ झातो धर्माधर्माकाशपुनलोपकारः, जीवस्य क उपकार इति प्रश्ने ग्रहणमिद. ३० मुच्यते
१ रोगविशेषेण किलासनाना । सिमाना नि- भा०. ५०, ०। २ -हारो द. ता.. ३ -प्रहाः सु-मार, ० ज०। ४ र उ-ता, व• ।