________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
पचमोऽध्यायः
१९१
५१९]
न भवति अङ्गोपाङ्गनामकर्मलाभश्च न स्यात् तदा षागुचारण उत्साहो नोत्पद्यते तेन भाववाक् पौद्गलिकी भवति । भाषवाकू सामर्थ्यसहितेन जीवेन चेावता चोथमानाः पुद्गलाः यचनत्वेन विविधं परिणमन्ते, तेन कारणेन द्रव्ययागपि स्फुटं पौद्रलिकी भवति । सा द्रव्यवाक् शब्दप्रहेन्द्रियगोचरा भवति । ननु पौड्रलिको वाक् कर्णेन्द्रियविषया यथा भवति तथाऽपरेन्द्रियविषया कथन्न स्यात् ? सत्यम् अपरेन्द्रियाणां वाचोयुक्तौ अनुचितत्वात् तद्विषया ५ न स्थान, गन्धप्राइकनासिकेन्द्रियस्य रसाद्यविषयत्ववत् ।
ननु बागमूर्ती कथं पौहलिकी भवद्भिरुच्यते १ सत्यम्; मूर्तिमहणावरोध व्याधाताभिभवादिसद्भावाद. वाग् मूर्तिमत्येव । अस्यायमर्थः वाकू मूर्तिमता कर्णेन्द्रियेण यदि गृह्यते तर्हि कथममूर्त्ता ? तथा मूर्तिमता कुड्यादिना यदि अवरुध्यते प्रतिबध्यते तर्हि कथं बागमूर्ती ? तथा, वागग्राद्दकमपि श्रोत्रेन्द्रियं काहलादिशब्देनान्तरितमपरं शब्द प्रहीतुं न १० शक्नोति वरित्व लक्षणो व्याघातो भवति वाक् कर्णेन्द्रियमागन्तुं न शक्नोति । शब्देन व्याहन्यमाना वाकू कथममूर्ती ? तथा मूर्तियुक्तेन प्रतिकूलेन मरुता वाक् व्याहन्यते कथममूर्ता ? तथाभिमतप्रदेशे गच्छतः पदार्थस्य व्यावर्तनम् अभिभव उच्यते । स कर्णेन्द्रियस्य झटिति शब्दग्रहण जननसामर्थ्यं घटादिशब्देः खण्ड्यते तिर्यग्ग्रातेन च शब्दोऽभिभूयते कथं वाकू अमूर्ता ? तथा पटहादिशब्देशकादिशब्दा अभिभूयन्ते । तदेतदसमीक्षाभिधानं वाचाममूर्तत्वं १५ भवद्भिः कृतमिति ।
मनोऽपि द्रव्यभाषभेदाभ्यां द्विप्रकारम् । तत्र द्रव्यमनः ज्ञानावरणत्री यन्तरायक्षयोपशमाङ्गोपाङ्गनामलाभद्देतवः मुद्गला जीवस्य गुणदोष विचारस्मरणादिप्रणिधानाभिमुखस्य उपकाएका मनस्त्वेन परिणताः द्रव्यमन: पौद्गलिकमेव । भावमनोऽपि लब्ध्युपयोगलक्षणम् । तदर्पि पुद्गलाबलम्बनं पौगलिकमेव जीवस्योपकारकं भवति । ननु मनोऽणुमात्रम् कोऽर्थः १२० सूक्ष्मम्, द्रव्यान्तररूपरसादिपरिणामरहितं पौद्गलिकं कथम् ? सत्यम् मन: पौद्गलिकमेव । अनुमानं मनो हृषीकेणात्मना च सम्बद्धम्, असम्बद्धं वा ? असम्बद्धं चेत् तत् आत्मन उपकारकं न भवति, हृपीकस्य च सहायत्वं न विद्धाति । यदि हृषीकेणात्मना च सम्बद्धं वर्तते तर्हि एकस्मिन् प्रदेशे सम्बद्धं सत् तन्मनः अणु सूक्ष्ममपरेषु प्रदेशेष्वामन उपकारं नो विदध्यात् ? अपि तु विध्यादेव । तेन पौद्गलिकेन इन्द्रियेण मिलितस्यात्मनः २५ उपकारं कुर्वन् पौद्गलिकमेव भवतु नाम उपकारकं मनः, अष्टवशादस्य मनसः आत्मा आलात चक्रवत् प्रमुक चक्रवत् परिभ्रमणं करोति; तन्नः परिभ्रमणसामर्थ्याभावात् । आत्मा मूर्तः निष्क्रिय वर्तते तस्यात्मनः अमूर्तस्वं निष्क्रियत्वञ्च गुणाऽदृष्टो वर्तते स आत्मा कियारहितः सन् मनसः क्रियारम्भं कर्तुमसमर्थः । मारुतद्रव्यविशेषस्य क्रियावतः स्पर्शतच गुणो वर्तते स मा (म)रुतो वनश्पतेश्च परिसन्दहेतुर्भवति तद्युक्तमेष, आत्मा तु ३०
९ गलाभ-आ०, ब० ज० २ अथ तु ब० ।