________________
५।१८]
पञ्चमोऽध्यायः करोति, जलमपि कस्यचित् गतिं ददाति कस्यचिद् गतेः प्रतिबन्धकं भवति, तेन पृथिवीजलादीनि विशेपोक्तानि एकम्य कार्यस्य अनेककारणसाध्यानि च तेन धर्माधर्मी साधारणाश्रयः गतिस्थित्योरिति तावेव प्रमाणम् । ननु धर्माधर्मी तुल्ययलौ वर्तते तेन धर्मः स्थितिप्रतिबन्धको भविष्यति अधर्मस्तु गतिप्रबन्धको भविष्यतीति चेन; न तो अप्रेरकाबुक्ती, धर्मो गतिकार्ये न प्रेरकः अधर्मश्च स्थितिकार्य न प्रेरकः तेन न परस्परं प्रतिबन्धकाविति । ननु धर्माधौं ५ नोपलभ्येते तेन तौ न स्त: खरविषाणवदिति चे] ; ; सर्वेपी प्रवादिनामविप्रतिपप्सेः धमाधम्मौ विद्यते एव। सर्वे हि प्रवादिनः प्रत्यक्षानम याश्च अर्थानभिवाञ्छन्ति, तेन अनुपलब्धिरिति हेतुः अस्मान् प्रति न सिद्ध्यति । यथा च निरतिशयप्रत्यक्ष केवलज्ञानलोचनेन सर्वज्ञवीतरागेण धर्मादयः पदार्थाः सर्वे उपलभ्यन्ते "सर्वदन्यसर्वपयायेषु केवलस्य" [ २० सू० १।२५ मानिसकनान आचार्य अपातजानिभिरपि धर्मादय १० उपलभ्यते ।
अधात्राह कश्चिन- उपकारसम्बन्धबोन अतीन्द्रिययोरपि धर्माधर्मयोरस्तित्वं भवद्भिरखधृतम् , ताभ्यामनन्तरं यदुक्तमाकाशं तस्य कः प्रवतेत उपकारो येनातीन्द्रियस्यापि तस्याधिगमः सञ्जायते विदुषामिति प्रश्ने सूत्रमिदमाहुः
आकाशस्थावगाहः ॥ १८ ॥ आ समन्तात् काशते चमत्करोति इति आकाशः। अवगाहनमवगाहः जीवदलादीनाम् अघगहिनामवकाशदानमवगाह उच्यते । सः अवगाह आकाशस्य सम्बन्धी उपकारो भवति, जीवपुद्गलानाम् आकाशेन उपकारः क्रियते इत्यर्थः । ननु जीवपद्रला अक्गाहिनः क्रियावन्तो वर्तन्ते तेषामवकाशदानम् आकाशस्य साम्प्रतमेव युक्तमेव, घटत एव-सङ्गच्छत इति यावत् , परं निष्क्रियाणां नित्यसम्बन्धानां धर्मास्तिकायादीनामवगाहः कथं घटते ? २० सत्यम् ; निष्क्रियाणामपि धर्मादीनाम् उपचारादनगाहः सङ्गच्छते | यथा सर्व गच्छति इति सर्वगतः, आकाशस्तु गमनाऽभावे सर्वगत इत्युच्यते । कस्मात् ? न्यत्यक्षता विद्यमानत्वात् । तथा धर्माधर्मावपि सर्वत्र व्याप्तिदर्शनादवगाइनक्रियाऽभावेपि अवगाहिनौ इत्युपंचर्येते । ननु आकाशस्य अवकाशदानं श्रीमद्भिरुच्यते तर्हि कुलिशादिभिः लोप्टादीनां मृत्पिण्डादीनां व्याघातो न भविष्यति, तथा "एडुकादिभिरश्वादीनां च व्याथातो न भवि- २५ ध्यति; सत्यम; भिदुरपापाणादीनां स्थूलत्यं वर्तते तेन स्थूलेन स्थूलो व्याइन्यत एत्र | कुलिशादीनां शिलादिब्याहनने आकाशस्थावकाशदानसामर्थ्य न हीयते अवगाहिनामेव परस्परच्याघातात् । स्थूला वनादयोऽन्योन्यमवकाशदानं यदि न कुर्वन्ति तदा किमाकाशस्य दोषः ? ये खलु सूक्ष्मपुद्गलाः तेऽपि अन्योन्यमयकाशदानं विदधति कथं सूक्ष्ममाकाशं सूक्ष्माणां धर्मादीनामवकाशं न ददाति ? एवं चेत् आकाशस्यासाधारणम् अवकाशदानं लक्षणं न ३०
५ -पुद्गलाना भा०, ब०, ज०। २ युक्त - भा०, १०, ज०। ३ प्रत्या- आग, 4.ज.१४-पनयते बा०.ब०, ज०, ३० । ५एइका- आप, 0 |