________________
१८८. तत्त्वार्थवृत्ती
[१/१७ गतिस्थित्युपग्रही धर्माधर्मयोरुपकारः ॥ १७ ॥ गमनं गतिः, स्थान स्थितिः, उपगृह्यते इत्युपग्रहः । शब्दविग्रहः कृतः। इदानी समासविग्रहः क्रियते-देशान्तरप्राप्तिकारणं गतिः, देशान्तराप्राप्तिप्रत्यया स्थितिः, गतिश्च स्थितिश्च गतिस्थिती, ते एव उपग्रहोऽनुग्रहः' कारणावं गतिस्थित्युपग्रहः । धर्मश्च अधर्मश्च ५ धर्माधौं तयोः धर्माधर्मयोः । उपक्रियते इत्युपकारः । "कर्तृकर्मणोः कृति नित्यम्" [ का. सू० २।४।४१ ] इति वचनाः । धर्माधर्मयोरित्यत्र कतरि षष्ठी ज्ञातव्या । तेनायमर्थः--गत्युपग्रहो गतिकारणं धर्मेण फर्नुभूतेन जीवपुद्गलानाम् उपकारः कर्मतापनः क्रियते । स्थिन्युपग्रहः स्थितिकारणमधर्मेण कर्तृभूतेन जीवपुद्रलानामुपकारः फर्मतापनः
क्रियते । गतिस्थितिकारणं धर्माधर्मयोः उपकारः कार्य भयतीत्यर्थः । एवं चेन 'गत्युपमहः' १० इत्यत्र द्विवचनं घटते, उपकारशब्देपि द्विवचनं घटते; तन्नाशङ्कनीयम् । सामान्येन व्युत्पादितः
शब्दः उपात्तसल्या शब्दान्तरसम्बन्धेऽपि सति तत्पूर्वोपात्तसंख्यां न मुञ्चति । धर्माधर्मयोरित्यवाद्रिकासहितकाम्प्राधेशविनयशामसम्म मच द्वौ शब्दौ एकवचनत्यं न मुचत इत्यर्थः, यथा 'मुनेः कर्तव्यं तपःश्रुते' इति । अत्रायमर्थ:-तिपरिणामयुक्तानां
जीवपुद्गलानाम् उभयेषां गतिकारणे कर्तव्ये धर्मास्तिकायः सामान्याश्रयो भवति मीनानां १५ गमनप्रयोजने तोयवत् । एवं स्थितिपरिणामयुक्तानां जीवपुद्गलानाम् उभयेषां स्थित्युपग्रहे
स्थितिकारणे उपकारे कतध्ये सति अधर्मास्तिकायः सामान्याश्रयो भवति अश्वादीनां स्थितिप्रयोजने सति पृथिवीधातुवत । कोऽर्थः ? दधातीति धातुराधारः, पृथिव्येव धातुः पृथिवीधातुः, भूभ्याधार इवेत्यर्थः। ननु उपप्रहशब्दोऽप्रयोजनः, उपकारशब्देनैव सिद्धत्वात् , तेन
ईदृशं सूत्रं क्रियताम् । ईदृशं कीदृशम् ? 'गतिस्थिती धर्माधर्मयोरुपकारः'; सत्यम् । २० यथासदयं मा भून इत्युपग्रहशब्दग्रहणम् । एवं सूत्रे सति धर्माधर्मयाः गतिस्थिल्योश्च
यथासक्य जाते सति जीवपुलानामपि यथासङ्ख्यं जायते। तथा सत्ययं दोष उत्पद्यते । कोऽसी दोषः ? धर्मस्योपकारी गतिर्जीवानां भवति, अधर्मस्योपकारः स्थितिः पुद्गलानां भवति, एवं सति महान् दोपः सम्पनीपद्यते तदोपनिराकरणार्थम् उपमहशब्दो गृह्यते ।
ननु धर्माधर्मयोरुपकारः गतिस्थितिलक्षण आकाशस्य सङ्गच्छते, यत श्राफाशे जीवाश्च २५ पुद्गलाश्च गच्छन्ति च तिष्ठन्ति च किं धर्माधर्मद्रव्यद्वयग्रहणेन ? सत्यम ; आकाशस्यापरोप
कारस्य विद्यमानत्वान ! कोऽसाघपरोपकारः ? धर्माधर्मजीवपुद्गलॅकालानामवगाहनमाकाशस्य प्रयोजनम "आकाशस्यावगाहा" [तक सू०५।१८ ] इति वचनात । एकस्य द्रव्यस्य अनेकप्रयोजनस्थापनायां लोकालोकभेदो न स्यात् । ननु पृथिवीतीयादीन्येव तदुपकारसमर्थानि कि प्रयोजनं धर्माधर्माभ्यामिति ? सत्यम् । पृथिवीजलादीनि असाधारणाश्रयः । कथमसाधारणाश्रयः ? पृथिवीमाश्रित्य कश्चित् गतिं करोति कस्यचित् ( कश्चित् ) गतिभङ्ग
१ -का- आ, ज, म०, ० | २-ति योगवच- श्रा, ज., ब० । ३ -ग्रह स्वित्युपाइ-व। -संख्ये जा- भाव, ज.।५ -दलानामय-व० । ६ एकद्रव्य-'वर