________________
१८६
तत्त्वाधवृत्त
[५/१५
द्वौ परमाणू अत्रद्धौ अबकाशं प्राप्नुतः त्रिषु च आकाशप्रदेशेषु द्वौ च परमाणू यद्दवश्च परमाणो बद्धा अबद्धाश्चावगाहं लभन्ते । सोऽवगाहो लोकाकाशप्रदेशेष्वेव न परत इति प्रत्येतव्यम् । ननु धर्माधमा अमूर्ती बर्तेते तेन कारणेन यदि एकत्र अविशेघेनावरोधं लभेते अस्थानम् अवगाहं लभेते, तन युक्तम्, पुद्गलास्तु मूर्तिमन्तः ते एकसंख्येयासंख्येयप्रदे५ शेषु लोकाकाशेषु कथमेकसख्येयासन्ख्येयप्रदेशाश्च कारादनन्त प्रदेशाश्च पुद्गलस्कन्धा अवस्थानं लभन्ते इति ? अत आह-- सत्यम्; अवगाहनस्वभावान् सूक्ष्म परिणामाच्च तथाषि क्षेत्रे मूर्तिमन्तोष अवस्थानं लभमानाः पुद्गलस्कन्धा न विरुद्धयन्ते । यथा एकस्मिन्नपयर के अनेके प्रदीपार्यिका अव गाते वाश्च पुद्गल
स्कन्धा अवकाशं लभन्त इति वेदितव्यम् । तथा प्रमाणभूतश्चागमोऽत्र वर्तते—
१०
"" ओगाढगादणिचिदो पुञ्गलकायेहिं सव्वदो लोगो ! सुमेहिं बादरेहिंय गंताणंतेहि विविहेहि ।।" [पवयणसा० २२७६ ] तत्र महाकपिण्डोपि दृष्टान्तः ।
अथ विज्ञातमेतम् पुद्गलानामवगाहनम् । जीवावगाहनं कीदृशमिति भण्यतेअसङ्ख्य भागादिषु जीवानाम् ।। १५ ।।
संख्यायते संख्येयः न संख्येयः असंख्येयः असंख्येयो भाग आदियेषां भागानां ते असंख्येयभागादयस्तेषु असंख्येयभागादिषु । जीवन्ति जीविष्यन्ति जीवितपूर्वा वा जीवाः, तेषां जीवानाम्, लोकाकाशं असंख्येयभागादिपु अवगाहो भवति । कोऽर्थः ? लोकाकाशस्य असंख्येया भागाः क्रियन्ते तेषां मध्ये एको भागो गृह्यते, तस्मिन्नेकस्मिन् भागे एको जीवस्तिति | आदिशब्दान द्वयोर्भागयोरेको जीवस्तिष्ठति, तथा त्रिषु भागेष्वेको जीवस्तिष्ठति, तथा २० चतुर्षु भागेष्वेको जीवस्तिष्ठति । एवं पश्चादिष्वपि भागेषु एको जीवस्तिष्ठति तथा यावन सर्वानपि भागान् लोकपूरणापेक्षया व्याप्नोति । नानाजीवानां स्ववगाहः सर्व एव लोको वर्तते । अत्राह कश्चिन - - यथेकस्मिन् असंख्येयभागे एको जीवोऽवतिष्ठते तर्हि एकस्मिन् भागे द्रव्यप्रमाणतोऽनन्वानन्तो जीवराशिः शरीरसंयुक्तः कथमवतिष्ठते । सत्यम् ; लोकाका सूक्ष्मबादरभेदान अवस्थितिः प्रत्येतव्या । तत्र बादराः परकृतबाधया चोपघातं लभन्ते, २५ सूक्ष्मजीवास्तु सशरीरा अपि सूक्ष्मत्वान् एकस्मिन्निगोदजी बाड गाढ प्रदेशेऽनन्तानन्ता वसन्ति, ते सूक्ष्माः प्राणिनः परस्परेण प्रतिघातं न लभन्ते, वाइरंश्च नैव प्रतिहन्तुं शक्यन्ते तेनावगाह विरोधो नास्ति ।
अथ 'लोकाकाशतुल्यदेशे किल एको जीवोऽवतिष्ठते इत्युक्तं भवद्भिः, तस्य "लोका
१५
१ णवश्च न आ ज०, ब० २ -स्थाने अवगाहनं ल- भ० ज० १० । ३ - मत्याच्च भ० ज० 1 ४ एकस्मिन्नेव आकाशे अनेके आ ज ० ५ अवगाढगाड निचितः पुद्गलकायैः सर्वता लोकः । सूक्ष्मैः बादरेश्व अनन्तानन्तः त्रिविधैः ॥ ६७ लोकसंख्येय- ० | लोकस्यासंख्येय- ज०,
आ, To 1
भ० ज०, प० ।