________________
५।१३-१४] पञ्चमोऽध्यायः
१८५ ___तथा च लोके केनचित् पूर्व क त्वं तिष्ठसि ? स चाह-अहमात्मनि तिष्यामि । अन्न आधाराधेयकल्पनायाः प्रयोजनं किम् ? इवमेव प्रयोजनं यल्लोकाकाशाद् बहिः न किमपि द्रव्यं वर्तते अन्यत्राकाशात् । अथ कश्चिदाह लोके घरतूनामाधारावेयभावः पूर्वोत्तरकालभावी दृश्यते। यथा पिटकः पूर्व स्थाप्यते पश्चात् बदरादीनि तनाधीयन्ते, तथा पूर्षकाले आकाशा स्थाप्यते उत्तरकाले तु धर्मादीन्याधीयन्ते, तेनोपचारेणापि आधाराधेयकल्पना न वर्तते; ५ सत्यम् ; समकालभाषिनामपि पदार्थानामाधाराधेयभावो दृष्ट एव घटयन , यथा घटे रूपादयः काये करादयो युगपद् दृश्यन्ते तथा आकाशे धर्मादयो युगपद् भवन्तीति नास्ति दोषः ।
आझिद्विप्रकारचाकावीशअिलकामाशी हास्मात् ? 'धर्माधर्मास्तिकायभावान । असति धर्मास्तिकाये जीवपुद्गलानां गति हेत्वभावो भवति, असति अधर्मास्तिकाये स्थितिहेत्वभावो भवति, नभयाऽभावे गतिस्थित्यभावे लोकालोकविभागो न भवेत् । अत १० एवं गतिस्थितिसद्भावे लोकालोकविभागः सिद्धः। अग धर्माधर्मयोः विशेषशक्तिसूचनार्थ सूत्रमिदं प्रसिगलयन्ति
धर्माधर्मयोः कृस्ने ॥ १३ ॥ धर्माधर्मश्च धर्माधर्मों तयोः धर्माधर्मयोः। धर्मस्य अधर्मस्य च कृस्ने सर्वस्मिन् लोकाकाशे अवगाहो भवति, गृहस्थितस्य घटस्येव नियतोऽवगाहो नास्तीत्यर्थः फिन्तु सर्वत्र १५ लोकाकाश एतयोयोरवकाशोऽस्ति तिलघु तैलवा । स चावगाहः अवगाहनशक्तियोगाद् भवति, परस्परप्रवेशे सति परस्परस्य व्याघातो न भवति । अत्राह कश्चित्-स्थितिदानस्त्रभावस्य अधर्मद्रव्यस्य लोककाशे स्थितस्य परतोऽभावान कथमलोकाकाशः स्थितिं करोति ? तथा कालद्रव्यं विना कश्रमलोकाक्राशो वर्तते ? सत्यम ; यथा-तमायःपिण्डो जलपाश्र्षे स्थितः एकस्मिन् पायें जलायकपणं करोति तज्जलं सर्वत्र लोहपिण्डे व्याप्नोति तथा लोकस्य पाये २० स्थितमलोकाफाशम अधर्म कालद्रव्यन स्पृशत् स्थितिं करोति वर्तते च ।
अत: ( अथ) कारणात् विपरिणतानां मूर्तानाम् एकप्रदेशसख्येयासक्त्येयानन्तप्रदेशानामवगाहनविशेषपरिज्ञापनार्थ सूत्रमिदमातुः
एकप्रदेशादिषु भाज्या पुदगलानाम् ॥ १४ ॥ एकश्चासौ प्रदेशः एकप्रदेशः, एकप्रदेश आदिर्येषां द्वित्र्यादिप्रदेशानां ते एकप्रदेशादयः २५ तेषु एकप्रदेशादिषु । पुद्गलानामेकप्रदेशादिषु अवगाहो भाज्यो बिकल्पनीयः भाषणोय इत्यर्थः । यथा व्याकरणे अवयवेन विग्रहो भवति समुदायः समासार्थो भवति तथा एकप्रदेशो. ऽपि गृह्यते बहबश्च प्रदेशा गृह्यन्ते । तथाहि—एकस्मिन् विहायःप्रदेशे एकस्य परमाणोरषगाहो भवति, एकस्मिन्नाकाशे द्वयोः परमाग्योश्चागाही भवति, एवमेकस्मिनाकाशप्रदेशे ज्यादीनामपि साख्येयासहसयेयानन्तप्रदेशानां स्कन्धानामघकाशो वेदितव्यः। तथा द्वयोराकाशप्रदेशयोः ३०
१ वर्मास्तिकायभावात् ता धर्मास्तिकायाभावाभा-२० । २ -परल्या- मा० । ३ -नाम प्रदेश सं- ता०प० । ४ -यानन्त- ज., आ० ।
२४