________________
१८३
५८-१०
पञ्चमोऽध्यायः असा ध्येयाः प्रदेशा धर्माधम्मैकजीवानाम् ॥ ८ ॥ सम्स्यायन्ते संख्येयाः न समस्येया असङ्ख्येयाः "गातखनोरिच्च" [ का सू० ४।२।१२ ] प्रदिश्यन्ते प्रदेशाः । धर्मश्च अधर्मश्च एकजीयश्च धर्माधम्मैकजीवाः, तेषां धर्माधर्मंकजीवानाम् । धर्मादीनां त्रयाणामसख्येया सल्यामतीताः प्रदेशा भवन्ति। को नाम प्रदेशः ? यापति क्षेत्रे पुद्गलपरमाणुरवतिष्ठते तावदाकाशं प्रदेश इत्युच्यते । असङ्ख्येय- ५ खि प्रकारः-जघन्य उत्कृष्टः अजषयोमा अत्र जमायो ओयपाते तेष धर्माधर्मों निष्क्रियो लोकाकाशं व्याप्य स्थितौ । एकजीवस्तु तत्प्रमाणप्रदेशोपि सन् संहारविसर्पस्वभावात् निजफर्मनिर्मितं सूक्ष्म महद्वा शरीरमधितिष्ठन् तावन्मात्रमेवानगाह्म विति अग्यन लोकपूरणात् । यदा जीवो दण्डकपादप्रतरपूरणलक्षणं लोकपूरणं करोति पदा मेरोरधः चित्रवनपटलमध्ये अष्टौ मध्यप्रदेशान् परिहत्य सर्वत्र तिष्ठति । लोकपूरणं १० चतुर्मिी समयः करोति चतुर्भिः संहरति च । एवं लोकपूरणकरणे अष्ट समया लगन्ति । अथ आकाशस्य कियन्तः प्रवेशाः भवन्सीसि प्रश्ने सुत्रमिदमाहुः
आकाशस्थानन्ताः ॥ ९ ॥ आ समन्तात् लोके अलोके च काशते तिष्ठति आकाशः, तस्य आकाशस्य । न विद्यते अन्योऽवसानं येषां प्रदेशानां ते अनन्ताः। आकाशस्य नभसः अनन्ताः प्रदेशा भवन्ति । १५
अथ चतुर्णाममूर्तानां प्रदेशपरिमाणं ज्ञातम् , मूर्तानां पुद्गलानान्तु प्रदेशपरिमाणं कम्यं तदर्थ सूत्रमिदमाहुः
सहरूषेयासक रूपेयाश्च पुटुगलानाम् ॥ १० ॥ सख्येयाश्च असणस्येयाश्च सख्येयासख्येयाः। पुद्गलानां प्रदेशाः संस्येया असख्येयाश्च भवन्ति । चकारात् परीतानन्ताः युक्तानन्ता अनन्तानन्ताश्च त्रिविधानन्ताश्च २० भवम्ति । कस्यचित् पुद्गलद्रव्यस्य द्वथणुकादेः सङरल्येयाः प्रदेशा भवन्ति । ते तु आगमोक्तगणितशास्त्रपर्यन्तेपि सार्द्धशताङ्वपरिमिते अणुद्रयाधिके सति यावान् स्कन्ध एक उत्पद्यते बावान् स्कन्धः सख्येयप्रदेश उच्यते । कस्यचिन् पुलस्कन्धस्य असङ्ख्येयाः प्रदेश भवन्ति । ते तु यावन्तो लोकाकाशप्रदेशास्तावद्भिः पुद्गलपरमाणुभिर्मिलितर्य एक स्कन्ध त्पद्यते तत्परिमाणस्कन्ध असंख्येयप्रदेश उच्यते । तेन कश्चित् स्कन्ध असङ्ख्येयासव्येय- २५ प्रदेशश्च भवति, कश्चित् स्कन्धः परीतानान्तो भवति अपरः कोऽपि युक्तानन्तप्रदेशो भवति, मन्यतमः कोऽपि अनन्तानन्तप्रदेशश्च भवति । एतत् त्रिविधमप्यमन्तं चशब्देन सामान्येन हीतमिति ज्ञातव्यम् । ननु लोकस्तायत् असह्यातप्रदेशः, स लोक अनन्तप्रदेशस्य अनन्तामान्यप्रदेशस्य च स्कन्धस्य कथमाधार इति विरोधः, ततः पुद्गलस्य अनन्तप्रदेशता न युक्ता ; सत्यम् । परमाण्वादयः सूक्ष्मत्वेन परिणता एकैकस्मिन्नपि आकाशप्रदेशे अनन्तानन्तास्तिष्ठन्ति १०
१ प्रदिश्यन्ति आ०. अ० १ २ -ति ए- ज०, आ० । ३ कारते ज०, ०। ४ -के 74-10, 10। ५.-माणवः सू- आ०, ज० ।