________________
५.२-३]
पनमोऽध्यायः
द्रव्याणि ॥२॥ द्र यन्ते गम्यन्ते प्राप्यन्ते यथास्वं यथायथं यथास्मीयपर्यायर्यानि तानि द्रव्याणि । प्रन्ति वा पर्यायैः प्रवर्तन्ते यानि तानि द्रव्याणि । 'द्रव्यत्वयोगत् द्रध्याणि' इति कथाम व्युत्पत्तिः १ एवं सति उभयोध्यपर्याययोरसिद्धिः स्यात् । दण्मुदण्डिनोः पृथसिद्धयोर्योगो भवति न तु द्रव्यपर्याययोः पृथक् सिद्धिरस्ति चेत्, अपृथसिद्धयोरपि द्रव्यपर्याययोर्योगो ५ भवेत , तर्हि आकाशकुसुमत्य "प्रकृतिपुरुषस्य द्वितीयशिरसश्च योगो भवेत् । यदि द्रव्यपर्याययोः पृथक् सिद्धिरङ्गीक्रियते, तहिं द्रष्यत्वकल्पना 'वृथैव । यदि गुणसमुदायो द्रव्यमुच्यते; सत्र गुणानां समुदायस्य च भेदाभावे तदन्यव्यपदेशो नोपपद्यते। यदि भेदोऽङ्गीक्रियते; तदा स एष दोषः। स क ? द्रन्यत्वकल्पनीवृथात्वलक्षणः । ननु गुणान् 'द्रवन्ति गुणा द्र यन्ते यानि तानि द्रव्याणि' इति चेत् विप्रहोऽभिधीयते तदा स एष दोषः किन्न १० भवति ? सत्यम ; गुणः सह कथविद् भेदाभेदौ वर्तेते तेन अनेन विग्रहेण व्यव्यपदेशो व्यनामसिद्धिरस्त्येव । कश्चिदुभेदः कश्चिदभेद इति कथं झायते १ यतः कारणात् व्यतिरेकेण अनुपलहिलेक, संभालतर्णप्रयोजयाशियपर ज सकाशपुद्रला इति चत्वारः पदार्था बहवः तेषां समानाधिकरणत्वं बहुत्वनिर्देशे सप्ति सस्यानुवृत्तिबस् सर्वेषामपि पुल्लिकत्वमेव द्रव्याणां प्राप्नोति, द्रव्याणीति कथम् ? तदसत् ; आविष्टलिङ्गत्यात् १५ शब्दाः कदाचिदपि लिङ्गन ५ जति न मुखान्ति न व्यभिचरन्तीति यावत् । अतः कारणात् धर्माधर्माकाशपुरला द्रव्याणि भवन्ति इति नैप नपुंसकलिङ्गत्यलक्षणो दोषः ।
अथ किं चत्वार एव पदार्थाः द्रव्याणीत्युच्यन्ते उताऽन्योऽपि कश्चित पदार्थो द्रव्यमुख्यते इति प्रश्ने सूत्रमिदमाछुः
जीवाश्च ॥३॥ जीवन्ति जीविष्यन्ति जीयितपूर्वा षा जीयाः । जीवाश्च द्रव्याणि भवन्ति । चकारः न्यसंज्ञानुवर्तनार्थः । बहुवचनन्तु पूर्वव्याख्यातपर्यायादिभेदपरिज्ञानार्थम् । एवं कालोऽपि द्रव्यतया वक्ष्यते, तेन सह द्रव्याणि षट् भवन्तीति सातव्यम् ।
ननु "गणपक्वद्व्य म्" [५।३८ ] इत्यनेन वक्ष्यमाणसूत्रेण द्रव्यलक्षणकथनात्, सत्कथितलक्षणसंश्रयाच धर्माधर्माकाशपुदलजीवकालानां द्रव्यंज्यपदेशः सङ्गच्छत एष । २५
१ द्रध्यन्ते भा०,५०,। २ -ययं यथात्मीयं 4-सान्ययमात्मीयं प-२०, भा०,०। -यथमात्मीयप-ज। ३ द्रव्यन्ति ०, द०, ब०,०। ४ वैशेषिकमतापेक्षया । ५ प्रकृतिकुसुमस्य भा०, ६०, ०। ६ पृथमेव मा०, ६०, ज०। ७ गुणसहायो ता०,०, १०, ब, भा० | "अन्व स्वस्वपि गुणसन्द्रायो द्रव्यम् ।" -पाव- महा० १११९ | "गुणसमुदायो द्रव्यम्" -पास महा ४।१।१३। ८ -नापृथक्त्व- मा., १०, ज०। ९ दम्पन्ति वा १० जति नव्य- भा०, २०, ज० । ११ नैव भा०,१०,०।