________________
४३२-३४ ]
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
चतुर्थोऽध्यायः
'अथ प्रेयकादीनां पटलेषु आयुर्विशेषप्रतिपत्यर्थं सूत्रमिदं प्रतिपादयन्ति - आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥
भारणच अच्युतश्च आरणाच्युतं तस्मादारणाच्युतात् । आरणाच्युतयोर्द्वाविंशतिसागरोपमा उत्कृष्टा स्थितिरुक्का तत ऊर्ध्वम् उपरि नवसु चैवेयकेषु एकैकेन सागरोपमेन ५ अधिक स्थितिर्देवानां वेदितव्या । तेन अधोमैवेयकेषु प्रथमे मैवेयके सुदर्शननाम्नि त्रयोविंशतिसागरा भवन्ति । द्वितीये मैवेयके अमोघनाम्नि चतुर्विंशतिरन्धयः स्युः । तृतीये tree सुप्रनाम्नि पचविंशतिर्वार्धयो भवन्ति । "मध्यममैवेयकेषु प्रथम प्रवेयके यशोधरान विंशतिर्वारिधयो भवन्ति । द्वितीये मैचेयके सुभद्रनाम्नि सप्तविंशतिः पयोधयो भवन्ति । तृतीये प्रैवेयके सुबिशालनाम्नि अष्टाविंशतिरम्भोधयो भवन्ति । उपरिममैवेयकेषु १० प्रथमे मैवेयके सुमनसनाम्नि एकोनत्रिंशदम्बुधियो भवन्ति । द्वितीये मैवेयके सौमनसनान्नि त्रिंशत् पाथोधयो भवन्ति । तृतीये मैंवेयके प्रीतिङ्करनाम्नि एकत्रिंशदर्णोधयो सवन्ति । 'नवसु प्रैवेयकेषु' इत्यत्र नवशब्दग्रहणं प्रत्येकम् एकैकसागरवृद्धयर्थम्, अन्यथा कमात्र सर्वेषु वेयकेषु एक एव सागरो बर्द्धते तम्मा भूदिति । न केवलं नवसु केषु एकैकेन सागरोपमेन एकैकं सागरोपममधिकं स्यात् किन्तु विजयाविषु विजय- १५ प्रकारेषु च । तेनायमर्थः - नवानुदिशेषु द्वात्रिंशत्सागरोपमानि भवन्ति । विजयवैजयन्त जयन्ता - पवितेषु चतुर्षु विमानेषु श्रयत्रिंशत्सागरोपमानि उत्कृष्टा स्थितिर्भवति । 'सर्वार्थसिद्धौ च ' प्रति पृथकपदकरणं अन्यस्थितिप्रतिषेधार्थम् । सर्वार्थसिद्धिं गतो जीवः परिपूर्णानि त्रयस्त्रिझन् सागरोपमानि भुङ्क्ते । विजयादिषु तु जधन्यस्थितिद्वत्रिंशत् सागरोपमानि ।
* अथोकोत्कृष्ट युकेषु कल्पनासिषु निकृष्टस्थितिपरिज्ञानार्थं सूत्रमिदमाहुःअपरा पल्योपममधिकम् ॥ ३३ ॥
छपरा जघन्या स्थितिः एकं पन्योपमं किनिदधिकं भवति । तत्तु सौधम्मैशान प्रथमअत्वारे एष ज्ञातव्यम् । तत्कथं ज्ञायते ? उत्तरसूत्रे 'परतः परतः' इति वच्यमाणत्वात् । अथ प्रथमप्रस्तारादूयं जघन्यस्थितिपरिज्ञानार्थं सूत्रमिदमाहुःपरतः परतः पूर्वा पूर्वानन्तरा ॥ ३४ ॥
१७५
२५
- परतः परतः परस्मिम् परस्मिन देशे प्रस्तारे प्रस्तारे कल्पयुग्मकल्पयुम्मादिषु या खितिः पूर्णा पूर्षा प्रथमा प्रथमा वर्तते सा अनन्तरा उपर्युपरितनी अपरा जघन्या स्थिति। तत्रापि जघन्यापि साधिका वेदितया । तेन कारणेन स्थूलरूपतया जघन्या
१ अथ नव- ब०, प०, ५० २ प्रथम व० [अ०, ६० ज० । ० ० ० ४ तृतीय- द० । ५. मध्यम- - भा० द० ज० । ० ७ अथोत्कृष्टस्थित्युक्तेषु आ०, ब०, ब० ।
३ द्वितीय६- सिद्धिगतजी
२०