________________
५
१७४
तत्त्वार्थवृत्तों
[ ३।३१
भागश्च । ३ । गरुडनाम्नि चतुर्थ पटले चत्वारः सागराः सागरसप्तभागानां पड् भागाश्च 191 लाङ्ग लनाम्नि पचमे पटले सागराः पञ्च सागरसमभागानां चत्वारो भागाश्च । ५ । बलभद्रनाम्नि षष्ठे पटले सागराः पटू सागर सप्तभागानां द्वौ भागौ च । ६ । चक्रनाम्नि सप्तमे पटले साधिका अर्णवाः सप्त । इति सानत्कुमारमाहेन्द्रयोः सप्तप्रस्ताराणामुत्कृष्टा स्थितिर्ज्ञातव्या । अथ ब्रह्मलोकादिषु अच्युत्तपर्यन्तेषु कल्पेषु स्थितिविशेषपरिज्ञानार्थं सूत्रमिदमाहुः - त्रिसप्तनचैकादशत्रयोदशपञ्चदशभिरधिकानि तु ।। ३१ ।।
श्रयश्च सप्त च नव च 'एकादश च त्रयोदश च पञ्चदश च त्रिसप्तनवैकादशत्रयोदशपञ्चदश तैस्तथोक्तः अधिकानि । कानि अधिकानि ? पूर्वसूत्रोक्तानि सप्तसागरोपमानि । अस्यायमर्थः -- ब्रह्मलोकोत्तरयोः सप्तसागरोपमानि त्रिभिः सागरोपमः अधिकानि दश १० सागरोपमानीत्यर्थः । लान्तबकापिष्टयोः सप्तसागरोपमानि सप्तभिः सागरोपमेरधिकानि चतुर्दश सागरोपमानीत्यर्थः । शुक्रमहाशुक्रयोः सप्तसागरोपमानि नवसागरोपमैरधिकानि षोडशसागरोपमानीत्यर्थः । शतारसहस्रारयोः सप्तसागरोपमानि एकादशसागरोपमैरधिकानि अष्टादश सागरोपमानीत्यर्थः । आनतप्राणतयोः सप्तसागरोपमानि त्रयोदशसागरोपमैरधिकानि विंशतिसागरोपमानीत्यर्थः । आरणाच्युत कोशिसे पामि परितापि १५ तिसागरोपमानीत्यर्थः । तुशब्दो विशेषणार्थः । कोऽसौ विशेषः ? 'सौधम्र्मेशानयोः सामरोपमे अधिके' इत्यत्र अधिकशब्दाधिकारः ब्रह्मलोकब्रह्मोत्तरलान्तषका पिष्टशुक्रमहाशुक्रशतारसहस्रारपर्यन्तेषु चतुर्षु युगलेषु प्रवर्तते न स्वानतादिषु वर्तते इत्यर्थं विशेषयति । तेन यत्र यत्र यावन्ति सागरोपमानि उक्तानि तत्र तत्र साधिकानि वक्तव्यानि आनतप्राणतयोः सागरोपमानि विंशतिरेष आरणाच्युतयोर्द्वाविंशतिरेव न साधिकानि ।
२०
अथ विस्तरः- ह्मलोकमझोत्तरयोर्यानि चत्वारि पटलानि वर्तन्ते तेषां मध्ये अरिष्टनाम्नि प्रथमपदले पाहीनाः सरस्वन्तोऽष्टौ । देवसमितनाम्नि द्वितोयपटले जलधयः सार्धोऽ (२) श्रझनाम्नि तृतीयपटले पादाधिका उदधयो नय । ३ त्रह्मोत्तरनाम्नि चतुर्थ पटले शशध्या दश । यन्तवकापिष्टयोर्ते पटले वर्तेते । तत्र ब्रह्महृदयनाम्नि प्रथमपटले अपाम्पतयो द्वादश । लान्तवनाम्नि द्वितीयपटले नदीपतयश्चतुर्दश साधिकाः । शुक्रमहाशुक्रयो रेकमेव पटलम् । तत्र २५ शुक्रनाम्नि पटले जलनिघयः साधिकाः षोडश । शतारसहस्रारयोरेकमेष पटलं तत्र शतारनाम्नि पटले रत्नाकराः साधिका अष्टादश । आनतप्राणतारणाच्युतेषु षट् पटलानि । सत्र आनतनाम्नि प्रथमपटले उदन्वन्त एकोनविंशतिः सागरस्य तृतीयो भागः किञ्चिदधिकस्तत्र हीनो भवति । प्राणनाम्नि द्वितीय पटले सिन्धको विंशतिः । पुष्पकनाम्नि तृतीयपटले आकूपाराः विशतिः सागर भागत्रयस्य द्वौ भागौ च । शातकनाम्नि चतुर्थ पटले पारावारा एकविंशतिरेव । ३० आरणनाम्नि पक्षमपटले खनिपतयः एकविंशतिः सागरत्रिभागेकभागश्च । अच्युतनाति पछे पटले समुद्रा द्वाविंशतिरेव ।