________________
४| ३० ]
चतुर्थोऽध्यायः
१७३
तथा पयानां पट्षष्टिक्षाणि पट्पटिसहस्राणि षट्शतानि षट्पष्टिस्तथा भागत्रयस्य भागयम् । १९ । तपनीयनाम्नि विंशतितमे पटले पल्यकोटीनां कोट्यः त्रयोदश, त्रयस्त्रिंशल्लक्षणि त्रयत्रिंशत्सहस्राणि । श्रोणि शतानि त्रयस्त्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागकः । २० मेवनाम्नि एकविंशतितमे पटले पल्यकोटीनां कोट्यचतुर्दश । २१ । भद्रनाम्नि द्वाविंशतितमे पटले पल्यकोटीनां ५ कोयतुर्दश षट्षष्टिलक्षाणि पट्षष्टिसहस्राणि पट्शतानि षट्षष्टिः तथा पल्यानां पट्षष्टिक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः पल्यभागत्रयस्य भागद्वयम् । २२ । हारिनाम्नि त्रयोविंशतितमे पटले पल्यकोटीनां कोटयः पश्वदश त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि " शतानि" नारीणि यस्त्रिंशत्सहस्त्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागेकः | २३ | पद्मनाम्नि चतुर्विंशतितमे पटले पल्य- १० कोटी कोट्यः षोडश । २४ । लोहितनाम्नि पचविशतितमे पटले पल्यकोटीनां कोट्यः पोश षट्षष्टिक्षाणि षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां षट्पक्षिणि षट्षष्टिसहस्राणि षट्शतानि षट्पटि पल्यभागत्रयस्य भागद्वयम् । २५ । श्रनाम्नि
विंशतितमे पटले पल्यकोटीनां कोट्यः सप्तदश, त्रयत्रिशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि श्रीणि शतानि त्रयत्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि श्रीणि शतानि १५ त्रयस्त्रिंशत्पत्त्यभागत्रयस्य भागेकः । २६ । नन्द्यावर्तनानि सप्तविंशतितमे पटले पल्यको - टीनां क्रोट्योऽष्टादश । २७ । प्रभहुरनाम्नि अष्टाविंशतितमे पटले पल्यकोटीनां कोयोऽष्टा दश षट्षष्टिक्षाणि षट्पष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां पट्षष्टिलक्षणि षट्षष्टिसहस्राणि पट्शतानि पदूषष्टिः पल्यभागत्रयस्य भागद्वयम् । २८ । पिटकनाम्नि कोश पटले पल्यकोटीनां कोट्य एकोनविंशतिः त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सह- २० खाणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयत्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागकः । २९ । गजमस्तकनाम्नि शितूतमे पटले पस्यकोटिकोट्यः विंशतिः । ३० । प्रभानाम्नि एकत्रिंशत्तमे पटले साधिको सागरी द्रौं । ३१ । सौधर्मेशानयो रेकत्रिंशत् प्रस्ताराणाम् उत्कृष्ठ स्थितिर्ज्ञातव्या ।
अथ सानत्कुमारमाहेन्द्रयोत्कृष्ट स्थितिप्रतिपत्त्यर्थं सूत्रमिदमाहु:सानत्कुमार माहेन्द्रयोः सप्त ॥ ३० ॥
सानत्कुमारश्च माहेन्द्रश्च सानत्कुमार माहेन्द्रौ तयोः सानत्कुमार माहेन्द्रयोः । अनयोर्द्वयोः कल्पयोः अमराणां सप्तसागरोपमानि साधिकानि उत्कृष्टा स्थितिर्भवति । तयोः सम्बन्धीनि पटलानि सम भवन्ति । तत्र अञ्जननाम्नि प्रथम पटले द्वौ सागरी सागरसप्तभागानां पञ्च भागाश्च । १ । बनमालनाम्नि द्वितीयपदले सागरास्त्रयः सागरसप्रभागानां ३० यो भागाश्च । २ । नागनाम्नि तृतीयपदले चत्वारः सागराः सागरसमभागानामेको
१ हरिशना आ० ६० ज० २ नर्तिना ० ० ० ३ विष्टक- स० ।
ܝܐ