________________
१७२ तत्त्वार्थवृत्ती
[ ४९९ तृतीयपटल पल्पोपमकोटीनां द्वे कोट्यौ । ३। बल गुनाम्नि चतुर्थपदले पल्योपमकोटीनां द्वे कोट्यौ पटष्टिलक्षाणि पटपष्टिसहस्राणि षट्शतानि घट्षष्टिः तथा पल्योपमानां पट्पष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यभागत्रयस्य द्वौ भागों । ४ ।
वीरनाम्नि पञ्चमे पटले पल्यकोटीना कोट्यः तिस्रः त्रयस्त्रिंशतलक्षाणि वयस्त्रिंशत्सहस्राणि ५ प्रीणि शतानि त्रयस्त्रिंशत् , तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशात् सहस्राणि त्रीणि
शतानि त्रयस्त्रिंशत् तथा पल्यभागत्रयस्य एको भागः । ५। अरुणनाम्नि षष्ठे पटले पल्यकोटीना कोट्यश्वतनः । ६मार्गदर्दननाम्भिाचसापालापस्यकाटीनी कोट्यश्चतस्रः पटवधिलक्षाणि षट्पष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्यानां पट्पटिलक्षाणि
षट्षष्टिसहस्राणि पट्शतानि षट्पष्टिः पल्यभागत्रयस्य भागद्वयम् । ७ । नलिननाम्नि अष्टमे १० पटले पल्यकोटीनां कोट्यः पञ्च त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि त्रीणि शतानि त्रयनि
शत् तथा पल्यानां त्रयशिल्लक्षाणि त्रयस्त्रिंशतसहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यभागत्रयस्य एको भागः । ८ । लोहितनाम्नि नवमे पटले पत्यकोटीना कोट्यः षट् । ९ । काश्चननाम्नि दशमे पटले पल्यकोटीनां कोट्यः षट् षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्
शतानि षट्षष्टिः तथा पल्यानां षष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि पट्पष्टिः १५ पत्यभागत्रस्य भागद्वयम् ।१०। चनाम्नि एकादशे पटले पल्यकोटीनां कोट्यः
सप्त प्रयस्त्रिंशल्लक्षाणि प्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्यानां प्रयस्त्रिंशल्लक्षाणि त्रयविशन्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् , पल्यभागत्रयस्यको भागः । ११ । मारुतनाम्नि द्वादशे पटले पल्यकोदीना कोट्योऽष्ट । १२ । ऋद्धिनाम्नि
त्रयोदशे पटले पल्यकोटीना कोट्योऽष्ट घट्यष्टिलक्षाणि पक्षष्टिसहस्राणि षट्शतानि षट्पष्टिः २० तथा पल्यानां षट्पष्टिलक्षाणि षट्षष्टिसहस्राणि पट्शतानि षट्षष्टिः पल्यभागत्रयस्य भाग
द्वयम् । १३। ईशानाम्नि चतुर्दशे पटले पल्यकोटीनों कोटयो नय त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिशतसहस्राणि त्रीणि शतानि प्रयस्त्रिंशत् , तथा पल्यानां त्रयस्त्रिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि प्रीणि शतानि प्रयस्त्रिंशत् पल्यभागत्रयस्य भागकः । १४ । वैडूर्यनाम्नि पञ्चदशे पटले सागर
एकः।१५। रुचकनाम्नि पोडशे पटले सागरैकः पल्यफोटीनां षट्षष्टिलक्षाणि षट्षष्टिसहस्राणि २५ पट्शतानि पट्पष्टिः तथा पल्यानां षट्पष्टिलक्षाणि षट्पष्टिसहस्राणि पटशतानि षट्षष्टिः
पल्यभागत्रयस्य भागद्वयम् । १६ । रुचिरनाम्नि सप्तदशे पटले सागर एकः पल्यकोटीनामेका कोटी खिशल्लक्षाणि त्रयस्त्रिंशन्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा एल्याना यलिंशल्लक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् पल्यभागत्रयस्य भागैकः । १७ ।
४ अङ्कनाम्नि अष्टादशे पटले पल्यकोटीनां कोट्यो द्वादश । १८ । स्फटिकनाम्नि एकोनविंशति२० तमे पटले पल्यकोटीना कोट्यो द्वादश षट्पष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि पटवधिः
१ आरण- भा। आरुण-द.। २ प्रललितना- आ०, २०, ज०। ३ ईशानानामा। ईशानना-२० । ४ अकना- आ० | अकना- ता० ।