________________
२१]
चतुर्थोऽध्यायः
१७१
उत्कृष्ट स्थितिः एकसागरोपमा । यथाक्रमचलानागानां त्रीणि पल्योपमानि उत्कृष्टा स्थितिः । सुपर्णानामुत्कृष्टा स्थितिः सार्द्धं पल्यद्वयम् । द्वीपानामुत्कृष्टा स्थितिः अर्द्धा हीनत्वात् पल्षयम् । शेषाणां विद्युत्कुमाराग्निकुमार वातकुमार स्तनितकुमारोदधिकुमारदिक्कुमारनामकानां षट् प्रकाराणां भवनवासिनां प्रत्येक सार्द्ध पल्योंपममेकम् उत्कृष्टा स्थितिर्भवति । जघन्यां स्थितिं तु भवनवासिनां कथयिष्यामीति ज्ञातव्यम् ।
अथेदानी व्यन्तरज्योतिष्क देवानां स्थितिमनुक्रमप्राप्तामुल्लस्य वैमानिकानां स्थिति सूचयन्ति । करमा व्यन्तरज्योतिष्कदेवानां स्थितेरनुक्रमप्राप्तायाः उल्लङ्घनं कृतमिति चेत् ? सत्यम्, लघुना सूत्रोपायेन तेषां स्थितिवचनं यथा भवति तदर्थमित्यर्थः । तत्र वैमानिकानां स्थितिनिरूपणं आययोः कल्पयोः सौधम्मैशाननाम्नोः स्थितिनिरूपणार्थं सूत्रमिदमाहुः - सौधर्मेशानयोः सागरोपमे अधिके ॥ २९ ॥
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
१ साप - आ० द० ज०, प० । २ अध्यही ० । ४ इति सा - आ० द० ज० व० ५ ते ७ इति नि श्र० ९० ज०८ कल्ययोर्वि भ०
[ष० । ऋजुप - ० ०, ० ।
सौधर्म ऐशान सौधम्मैशानौ तयोः सौधम्मैशानयोः सप्तमीद्विवचनमिदम् "अधिकरणे ससt" [ का० सू० २/४/११ दौ० वृत्ति ] इति वचनात् । सौधम्मँशानयोः द्वयोः कल्पयोः स्थितिः द्वे सागरोपमे भवतः । 'सागरोपमे' इत्यत्र सामान्यापेक्षया नपुंसकत्वे द्विवचनं वर्तते । सागरोपम सागरोपमा सागरोपमे । कथम्भूते" सागरोपमे ? अधिके किनिदधिके सातिरेके इत्यर्थः । “द्विवचनमनौ" [ का० सू० ३२२] इत्यनेन १५ निषेधसन्धिः । अधिके इत्ययं शब्दः सहस्रारकल्प पर्यन्तमधिकारवान् ज्ञातव्यः । तेन सानत्कुमार माहेन्द्रयोरपि सप्तसागरोपमानि सातिरेकाणि ज्ञातव्यानि । तथा ब्रह्मलोकब्रह्मोत्तरयोरपि दश सागरोपमानि सातिरेकाणि ज्ञातव्यानि । एवं द्वयोर्द्वयोः कल्पयोरायुविशेषे सातिरेकः शब्दः प्रयोक्तव्यः । आ कुतः १ आ सहस्रारात् । आनताणत बोरारणायुयोवापि इत्यादिपु सातिरेकार्थो नास्ति । कस्मात् ? “ त्रिसनवैकादशत्रयोदशपञ्च- २० दशमिरधिकानि तु ।" [सू० ४।३१ ] इत्यत्र सूत्रे तुशब्दस्य ग्रहणात् ।
अथ विस्तरः – सौधम्मैशानयोः यानि एकत्रिंशत् पटलानि वर्तन्ते तेषु प्रत्येकं स्थितिविशेषः कथ्यते । तथाहि - ऋतुपटले पल्योपमकोटीनां षट्षष्टिक्षाणि षटूषष्टिसहस्राणि षट्शतानि षट्षष्टिः तथा पल्योपमानां पदषष्टिलक्षाणि षट्षष्टिसहस्राणि षट्शतानि षट्षष्टिस्तथा पल्योपमस्य कृतत्रिभागस्य भागद्वयम् ।१ । चन्द्र- २५ नाम्नि द्वितीयपटले पल्योपमकोटीनामेका कोटी त्र्यशिल्लक्षाणि त्रयस्त्रिंशत् सहस्राणि श्रीणि शतानि त्रयस्त्रिंशत् तथा पल्योपमानां त्रयस्त्रिंशलक्षाणि त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशत् तथा पल्योपमस्य भागत्रयस्य एको भागः । २ । चिमलनाम्नि
-
५.
० ३ साप - आ, ० ज०,
०६ मानो ष० ।
सासा, द० ज०
५ ऋतुनाम्नि प्रथमप
१०