________________
१५०
तत्त्वार्थवृत्ती
[ ४ २७-२८
जयन्ता पराजितानुदिशनामानो विमानाः तेषु विजयादिषु विमानेषु ये अहमिन्द्रदेवा वर्तन्ते ते farar: चरम अन्त्यौ मनुष्यभवो येषां ते विचरमा, उत्कर्षेण द्रौ मनुष्यभव सम्प्राप्य मोक्षं गच्छन्तोत्यर्थः । कथं द्विचरमाः । विजयादिषु विमानेषु उत्पद्य अपरित्यक्त सम्यक्त्याः ततः प्रत्युत्य मनुष्यभवे समुत्पद्य संयमं समाराध्य भूयो विजयादिषु समुत्पद्यन्ते ततः प्रच्युत्य ५ पुनरपि मनुष्यभवं प्राप्य सिद्धिं गच्छन्ति एवं मनुष्यभवापेक्षया द्विचरमदेद्दत्वं तेषां भवति । सर्वार्थसिद्धयनिन्द्रास्तु अन्वर्थसंज्ञत्वात् परमोत्कृष्टसुरत्वाच्च अर्थापत्तिबलादेव एकघरमा भवन्तीति ज्ञातव्यम् ।
“पशमिकक्षाfirst भावौ मिश्रस्य जीवस्य स्वतत्त्वमौदयिकपारिणामिको च [ ० सू० २१ ] इति सूत्र विवरणे तिर्य्यग्गतिरौदयिकी प्रोन्ध पुनरपि “तिर्यग्योनि१०० चौ श्री श्रीमत्यमुक्तम् जघन्यमन्तर्मुहूर्त मुक्तम् । तत्र च न ज्ञायते के जीवास्तिर्यग्योनयः इति सन्देहे तन्निरासार्थं तिर्य्यग्गतिः प्रतिपाद्यतेऔपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥
उपपादे भाया औपपादिकाः, 'मनुभ्यः कुलकरेभ्यो भवा मनुष्याः । औपपादिकाश्च मनुष्याश्च औपपादिकमनुष्याः तेभ्यः औपपादिकमनुष्येभ्यः शेषाः अपरे संसारिजीवाः १५ तिर्यग्योनयः तिर्यन इति वेदितव्यम् । तत्र देवा नारका औपपादिका:-'दिवनारकाणामुपपाद:" [त० सू० २।३४] इति वचनात् । मनुष्याणामपि स्वरूपं ज्ञातमेव “प्रामानुषोचरान्मनुष्याः " [ त सू० ३।३५ ] इति वचनात् । एकयो ये अन्ये ते सर्वेऽपि प्राणिनः तिर्य्यो ज्ञातव्याः । तर्हि तिरक्षां क्षेत्रविभागो न प्रोक्तः ? तिर्यो वर्तन्त एव क क्षेत्रविभागः कथ्यते ।
सत्यम् ; सर्वस्मिन् त्रैलोक्ये
२०
तर्हि नारकतिर्यग्मनुष्याणामायुष्यं प्रोक्तं देवानां नोक्तं देवानामायुः कीटश मित्यु के प्रथमतस्तावन भवनवासिनामायुरुच्यते
स्थितिरसुरनागसुपर्णदीपशेषाणां सागरोपमत्रिपल्योप
माई हीनमिताः ॥ २८ ॥
|
स्थितिः आयुःप्रमाणम् । केषाम् ? असुरनागसुपर्णद्वीपशेषाणाम् । असुराश्च नागाश्च २५ सुपर्णाश्च द्वीपाच शेषाच असुरनागसुपर्णं द्वीपशेपास्तेषामसुर नागसुपर्णद्वी पशेषाणाम् । कथम्भूता स्थितिः ? सागरोपम त्रिपल्योपमा र्द्धहीनमिता सागरोपमा चासौ त्रिपल्योपमा च सागरोपमत्रिपल्योपमा, सा चासौं अर्द्धद्दीनमिता च सागरोपमत्रिपत्त्योपमा र्द्धहीनमिताः । अथवा सागरोपमय त्रिपल्योपमानि च अर्द्धार्द्धपल्यहीनानि पत्यानि च सागरोपमत्रिपल्योमार्द्धहीनानि तैर्मितामपिता सागरोपमत्रिपल्योपमार्द्धहीनमिता । अस्यायमर्थः - असुराणाम्
-
१ मनुष्येभ्यः आ०, ६०, ज०, ब० ।