________________
१६८ तत्त्वार्थवृत्ती
[४१२३-२४ मारमाहेन्द्रयोः पीतपद्मलेश्यामिश्राः सन्ति । ब्रह्मलोकनबोत्तरलान्तयकापिष्ठशुक्रमहाशुक
संबकेषु त्रिषु युगलेषु वैमानिकाः पालेश्यास्तावद् वर्तन्त एव, परमयं तु विशेष:--शुक्रमहामार्गदर्शक :- आचार्य श्री सुविधिसागर जी म्हार
शुक्रशतारसहस्रारेपु चमानिकाः पद्मशुक्लमिश्रलेश्या वसन्ते । आनतप्राणनारणाच्युतनवग्रेवे.
यकनवानुदिशश्वानुस्तरेषु शेषशब्दलचे वैमानिकाः शुक्ललेश्यास्तावद् वर्नन्त एव, परमयं ५ तु विशेषः-नवानुदिशपञ्चानुत्तरविमानेषु चतुर्दशसु बैमानिकाः परमशुक्ललेश्या' वर्तन्ते ।
अग्रह सूत्रे-मिश्नस्य ग्रहणं न कृतं वर्तते कथं भवद्धिः मिश्रस्य प्रणं कृतम् ? सत्यम; साहचर्यात् लोकवत्। कोऽसौ लोकदृष्टान्तः ? यथा पताकिनी गरछन्ति छत्रिणो गच्छन्ति इत्युक्ते पताकिभिः सह ये पताकारहिता गच्छन्ति तेऽपि पताकिन इत्युच्यन्ते ये छत्रिभिः सह
छत्ररहिता गच्छन्ति तेऽपि छत्रिण उच्यन्ते । कस्मान ? साहचर्यात् । एवं यथा अछत्रिपु छत्रि१० व्यवहारो लोके चनंते तथा अत्रापि सूत्रानुनमपि मित्रप्रवणं भवति । सूत्रतः कथं झाग्रते
इति चेत् ? उच्यते--तन्त्रबमभिसम्बन्धः क्रियते । इयः स्वर्गयुगलयोः पीतलश्या तावद वर्तत, सानत्कुमारमाहेन्द्रयोः पद्मलेश्यायाः अविवक्षातः पीनैव । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिटशुक्रमहाशुक्रसंज्ञके निषु युगले.पु पालश्या तावदुध, शुक्रमहाशुक्रयोः शुक्लन्तेश्यामा:
अविवक्षातः पालेश्यवोक्ता। शेषेषु शतारादिपु शुक्ललश्या तायदुनंब शनारसहस्रारयाः ५५ परालेश्याया अविवक्षातः शुक्लैयोक्ता । इत्यभिसम्बन्ध नास्ति दोपः।
अथ कल्पोपपन्नाः कल्पातीताश्चेति सत्सूत्रमुन तन्न न ज्ञायते के करपा येषु कल्पेषु झातेषु कल्पातीताः स्वयमेव ज्ञायन्ते इति सन्द हे सूत्रमिदमुच्यते
प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ ग्रंयकेन्यो नव वेबकेश्यः सकाशान प्राक, पूर्व चे वर्तन्ते ते कल्पा भवन्ति, अच्यु. २८ तान्ताः सौधर्मादय इत्यर्थः । तर्हि कल्पातीताः के वर्तन्ते ? इत्याह-परिशेषमा इनरे मयप्रैवेबकाः नाऽनुदिशाः पश्चानुत्तराश्व कल्पातीता इति ज्ञातव्यम् ।
तदि, लौकान्तिका अमरा वैमानिकाः सन्तः के गृह्यन्तं कल्पोपपन्ने कल्पानी घु वा ? इति प्रश्ने सूत्रमिदमुच्यते---
ब्रह्मलोकाला लौशान्तिकाः ॥ २४ ॥ एत्य लीयन्ते तस्मिन्निगालयो निवासः, ब्रह्मलोकः पञ्चमः स्वगः तस्मिन्नालय! निकाया विमानानि येषां ते यमलोकातायाः । तहिं ये ब्रह्मालॉक वसन्ति ते सर्वेऽपि लौकान्तिका इत्युच्यन्ते ? नेवम् : लौकान्तिक इति संज्ञा अन्वर्था वर्तते सत्यार्थी वर्तते । तेनाचमर्थःलोकशब्देन ब्रह्मलोक उच्यते । "समुदायेषु निवृत्ताः - शब्दा अवययेष्वपि वर्तन्ते "
___] इति बननात लोकस्य ब्रह्मलोकस्य अन्नोऽवसानं लोकान्तः, लोकान्ते
१ - या शायद् व-भा०, ६०, ज । २ मिश्रग्न- ता०, व । ३ -स्यन्धन ना- आ.. ०, ता. 2 मिनाम आ०, द०,जः ।
द.