________________
४।२१-२२ ।
चतुर्थोऽध्यायः
१६७
अधिविषयः । स्थिति प्रभावाचा सावत्र स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविपयाः तेभ्यस्तैर्वा ततः वैमानिका अधिका भवन्ति । कुन ? उपर्युपरि प्रतिस्वर्ग प्रतिपदा ।
अथ यदि स्थित्यादिभिरुपर्युपरि अधिका वैमानिका भवन्ति तहिं गतिशरीरपरिमहाडभिमारा भविष्यन्तीत्यारे कायां योगोऽयमुच्यते-
ར
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥
देशाद् देशान्तरप्राप्तिहेतुर्गनिः । विक्रियाद्देतुभूतं वैकिचिक शरीरम् । लोभकषायस्योदयेन विप्रयेष्वासङ्गः परिग्रहः । मानकपाचश्योदयात् प्रादुर्भूतोऽहङ्कारोऽभिमानः । गतिश्च शरीर परिग्रहच अभिमान गतिशरीरपरिमाभिमानाः तेभ्यः तैर्वा ततः, वैमानिका उपर्युपरि प्रतिस्वर्गं प्रति पटलं च हीना: तुच्छाः भवन्ति । तथा हि- देशान्तरेषु विषयक्रीडा- १० रतिप्रकृताऽभावात् उपर्युपरि गतिहीना सयन्ति तथा उपर्युपरि वैमानिकाः शरीरेणापि हीना भवन्ति । तत्कथम् ? सौधन्मेशानयोः वैमानिकानामरस्किप्रमाणं शरीरम् । सानत्कुमारमहिन्द्रयोरर स्निपट्कप्रमाणमङ्गं भवति । ब्रह्म लोकोत्तरलान्तवकापिष्ठेषु अररिनपञ्चकप्रमाणं व स्वात् । शुक्रमद्दा शुक्रतारसहस्रारेष्वरस्निचतुष्कप्रमाणः काय भवति । आनतप्राणत चोर र निसार्द्धत्रियमाणो भवति । आरयाच्युतयोररनित्रयमाणो विग्रहो १५ भवति । प्रथममै थत्रिक अरत्निसार्द्धद्रयप्रमाणं गात्रं भवति । द्वितीय वैयक त्रिके अरनिय श्रमाप्पा तनुर्भवति । तृतीयमंत्रेयकत्रिके नवामुदिशविनानेषु साकारनिप्रमाणामूर्तिर्भवति । पचानुत्तरविपाने एकार्शनप्रमाणं वपुर्भवति । विमानपरिवारादिपरि हैरुपर्युपरि हीना भवन्ति अल्पकपायत्वात् । उपर्युपरि अभिमानेन च वैमानिका दीना भवन्ति ।
I
हि वैमानिक लेश्या कीदृशी भवतीति प्रश्ने तत्परिज्ञानार्थ सूत्रमिदमुच्यते-- २० पद्मशुक्ललेश्या विशेषेषु ।। २२ ।।
पीता पद्मा च शुक्ला च पीतपदाशुक्ला: । पीतपद्मशुक्ला लेश्या येषां वैमानिकानां ते पीताशुक्लेश्याः | अत्र स्वत्वं कथम् ? यद् उत्तरपादिकं तत् ह्रस्वं भवति यथा हुना मध्यविलम्बितामात्रा: हुतमध्यविलम्बितमात्रा इति सङ्गीते हरवत्वमस्ति तथावापि ह्रस्वत्वम् | अथवा पीलश्च पद्मश्र शुक्ला पीतपद्मशुक्ला, पीतपद्मशुक्लवर्णसंयुक्ताः केचित् २५ पार्थाः कानिचिनि तेषामित्र लेश्या येषां वैमानिकानां ते श्रीतपद्मशुक्लेश्याः । तत्र कस्य का लश्येति चेत् ? उच्यते--दिविशेषेषु च युगल त्रीणि च युगलानि शेषाणि च सर्वाणि स्थानानि विशेपाणि तेषु द्वित्रिशेषेषु । अस्यायमर्थः - सौधम्मेशानयोः सानत्कुमारमाहेन्द्रयो योर्युगयोर्वैमानिकाः पीतलेश्यास्तावद् धर्तन्ते एव, परमयं तु विशेपः - सानत्कु
१ कृष्यानी ब० । कृष्टतामा आ० १०, ज० । २० । ३त्रिमहो आर, द० ज० | ५ वादक ० ज० ५ त्रीणि - आ०, ज