________________
तत्त्वार्थवृत्ती
[४/२. सौधम्मशानसानत्कुमारमाहन्द्रेपु चत्वार इन्द्राः आन्तप्राणतारणान्युतेषु चत्वार इन्द्राः। तेन कल्पवासीन्द्रा बादश भवन्ति ।
सौधर्मस्वर्गस्य सम्बन्धीनि थिमानानि द्वात्रिशल्लक्षाणि भवन्ति । ऐशानस्वर्गस्याष्टाविंशतिलक्षाणि । सानत्कुमारस्य द्वादश लक्षाणि । माहेन्द्रस्व अष्टौ लक्षाणि । ब्रह्मलोकब्रह्मो५ त्तरयोः समुच्येन चत्वारिंशल्लक्षाणि कम्यन्ते । लान्तवकापिष्टयाः समुदायेन पञ्चाशनसह
स्त्राणि मार्गदर्शकुक्रमहा पर्व समुदिशामिछायारिशम् सहाण स्युः । शतारसहकारयोरे कत्र पटू सहस्राणि वर्तन्ते । आनतप्राण्यतारणाच्युतानां चतुर्णामपि सप्तशतानि तिष्ठन्ति । प्रथमग्रेनेग्रक्रत्रिके श्रेणियद्धपुष्पप्रकीर्ण काश्च विमानाः समुदिताः तेषामेकादशोत्तरं शतं भवति ।
मध्यौधेयकत्रयम्य सप्तोनर शतं स्यात् । 'उपरिप्रेवेयकत्रयस्य विमानानि एकाधिका नवति१० भवन्ति । नत्रानुदिशपटलमध्ये इन्द्रकमष्टासु दिक्षु अठो बिमानानि समुदायेन नव भवन्ति ।
सर्वार्थसिद्धिपटल पच विमानानि सन्ति । तत्र मध्यविमानः सर्वार्थसिद्धिनामकः, पूर्वस्यां दिशि विजयः, दक्षिणस्यां दिशि चैंजयन्तः, पश्चिमायां दिशि जयन्तः, उत्तरस्यां दिशि अपराजितः ।
सौधम्मैं शानयोः विमानानि श्वेतपीतहारतारुणकृष्णवर्णानि । सानत्कुमारमाहे. १५ न्द्रयोः श्वेनपीतहरितारुणानि । ब्रह्मलोक ब्रह्मोत्तरलान्तवकापिष्टेषु श्वनपीतरक्तानि । शुक्र
महाशुक्रशनारत हमारामतप्राणतारणार तेषु त्रिमानानि श्वेतपीतानि | नवगवेयकमवानुदिशानुत्तरेषु श्वेतान्येव । तत्र सर्वार्थसिद्धिविमानं परमाशुको जम्द्वीपप्रमाणञ्च वर्तते, अन्यानि तु चत्वारि विमानानि असण्येयकाटियोजनप्रमाणानि वर्तन्ते। एव त्रिपाठे : पटलानां
परस्परमन्तरमसनलयेययोजनं ज्ञातव्यम् । ६. सौधम्मशानयोरुञ्चत्वं मार्दैन रज्जः मेरुयुध्नादू योद्धव्या । सानत्कुमारमाहेन्द्रयोरपि
साका रजारित । ब्रह्मान प्रोत्तरलान्तवकापिष्टशुक्रामहाशुक्रशलारसहस्रारानतप्राणतारणाच्युतेषु दयो योः स्वर्गयोरुन्चता अद्धाञ रज्जुः । तेन सशाना स्वर्गाणां समुदितारितम्रो रजवः । ग्रेनेयवानिमुक्तिपर्यन्तमेका रज्जुमच्चति । अत्र चावन्ति विमानानि ऊर्ध्व
लोकेऽपि तावन्नि जिनमन्दिराणि भवन्ति, तेषां नमस्कारबन्द नाऽस्तु । २५ अधदानी सर्वेषां वैमानिकानामन्योन्यविशेपपरिज्ञामार्थ सूत्रमिदमुच्चा भगवधिः
स्थितिप्रभावमुग्नश्रुतिलेश्याविशुद्धीन्द्रियावधि
विषयतोऽधिकाः ॥ २० ॥ निजायुरुदयात् तद्भवे काचेन साहविस्थान स्थितिरुच्यते । निग्रहानुग्रहसामथ्र्य प्रभावः । इन्द्रियविषयानुभव मुत्रम्। शरीरत्रस्वाभरणादीनां युतिर्दीप्तिः । कपायानुञ्जिता ३. योगप्रवृत्तिलेश्या । लेश्यायाः विशुद्धिनिर्मलता लेश्याधिशुद्धिः । इन्द्रियाणि च स्पर्शनादीनि, अव____धिश्च तृतीयो बोधः, इन्द्रियावधयः । इन्द्रियावधीनां त्रिपयः गोचरः गम्यः पदार्थः इन्द्रिया
५ उपरिमन्ने द०, व., ज., ता. | २ सनस्चयेन - आ, द, ज ० । सनुदाये मन व० ।