________________
८.११ .
चतुर्थोऽध्यायः तत उपरि ब्रह्मलोकनमोत्तरम्नगी यनंते 1 तयोश्चत्वारि पटलानि । तन्त्र प्रथम पदलमरिन नाम । तन्मध्यप्रदो अरिष्टनाममिन्द्रऋत्रिमानं वर्तते । तस्मादिमानाचतु. दिनु चननः श्रेणयः प्रत्येक बतुवतिथिभानाः । विदिक्षु पुटपप्रकोणकानि । प्रतिपटनं श्रेणी श्रेणौ एकक विमानं हीनं भवति । तेन चतुथ पटले ब्रह्मोत्तरनाम्नि औरणविमानानि प्रत्येकमेकविंशतिभवन्ति । तत्र चतुर्थ पटन दक्षिणश्रेणी बादशस्य ५ विमानस्व स्वामी ब्राह्मो नाम देवेन्द्रा बनते । उत्तर श्रेणी मु द्वादशस्य कल्पविमानस्य स्वामी ब्रामोत्तर इति । इत उत्तरं लान्तबकापिष्टसंज्ञका ही स्वगों वर्तते । तया पटक ब्रह्महइयलान्तवनामक। तत्र लान्नवपदले मध्यप्रदेश लान्त नामेन्द्रकविमानमस्ति । तस्य विमानस्य
नुदिक्षु चतम्रः श्रेणयः प्रत्येकमेकोनविंशतिविमानाः । तत्र दक्षिणश्रेणी नत्रमं विमानं लान्तवेन्द्रा भुनक्ति। उत्तरश्रेणौ तु नवमं विमानं कापिणः प्रतिपास्यति ।
तन उपरि झुकमहाशुक्रनामानी हो स्वाँ वर्नेते । तयादयोरपि स्वर्गयोरेकमेव पटलं वर्तते तस्य नाम महाशुक्रं भवति । तस्य पटल्याशिवप्रदेश अधाश्या मावासागरजी म्हाराज बनते। नस्य बिमानस्य चतुदिन चनमः गन्त्रः सन्ति प्रत्येकमष्टादर्शोधमानाः । तन दक्षिणश्रेणी द्वादशं बिमा शुक्रन्द्रो भुनक्त। उत्तरश्रेणिगं द्वादशं कल्पविमानं महाशुतः ।। शास्ति । तदुपरि शतार नहस्रारनामानी स्वनी वर्तते । नबाई योरपि एकमेव पटलं वर्तते १५ सहस्रारनामकम् । तस्य पथ्यप्रदेश सहन्यारं नामेन्द्रधिमानम् । तस्माच्चतुर्दिनु, चताः श्रेणयो निर्गनाः प्रत्येक सनदशविमानाः । तत्र दक्षिणश्रेणों नत्रमं विमानं शतारेन्द्रम्य, तथोंत्तरश्रेणी नवम समान सहनारेन्द्रस्य ! ते अपि विमाने क्रमन शतारसहस्रार नाम के ! . सर्वत्र इन्द्रनाम्ना विमाननाम ज्ञातव्यम, विभजनन्तु पूर्ववद् वेदितव्यम् ।
ततः परम् आननवागतारणाच्युननामानश्चत्वारः स्दगो वर्तन्ते । तेषां चतुर्णामपि स्वर्गा- २० जां पटलानि पट् भवन्तीति सिद्धान्तवचनम् । तेषु पटसु पटलेषु चतुःदक्षु श्रेणित्रिमानानि प्रदिक्षु च प्रकीर्णकविमानानि । तब अन्त्यपटलमन्युतनामकम् । तरच मध्यप्रदेशे अच्युतं" नामेन्द्रकविमानं भवति । तस्मादिक्षु चतस्रः श्रेणयो निर्गनाः प्रत्यकमेकादविमानाः । तत्र दक्षिणश्रेणी पठं विमानं यद् वर्तते नस्व स्वामी आरणेन्द्रः । तथोत्तरश्रेणी 'पष्टं विमानम- २५ च्युतेन्द्रः पाति । किं क्रियते लोकानुयोगनाम्नि र सिद्धान्त आमतप्राणतेन्द्री नाती तन्मतानुसारण इन्द्राश्चतुर्दश भवन्ति । मया तुं द्वादशीच्यन्ते, यस्मात् ब्रह्मेन्द्रानुवती ब्रह्मात्तरन्द्रः, लान्तवेन्द्रानुवर्ती पापिठेन्द्रः, शुक्रन्द्रानुबती महाशुक्रन्द्रः, शतारेन्द्रानुवर्ती सहस्रारंन्द्रः ।
१ -न्द्रवि. आ. ६०, अ.। २ क - वः । ३ -यति श्रा, दे०. ज. । ४ नत्थर- आ०,९०,ज । ५ -स्य कि- आ०, द., ज०।६ का स-साद., ज० ।
महाशुक्रगुता०। ८ -का -द०। एनबमऋमिन्द्र- आ., जा, द. 10 दूरच्यन्निलोफरू या १६८। ११-तनाम-ब । १३ "सहमीसाणकारमाश्मि तवया । तह मुक्स सारा आगदपागद व आरगया | एवं भागमापा' 'सामाणी' । । " इस सारस.क.मित इशायरया पटान्तरम् -त्रिलोक प्रजः बैमानिकः ।