________________
तत्त्वार्थवृत्तौ
_ [११९ तयोरुपरि उशरणाच्युतौ । तथा नवसु प्रेयकेषु वैमानिका देवा भवन्ति । 'नवसु' इति पृथग्विभक्तिकरणात नवौवेयकानन्तरं नवानुदिशवेमानिका भवन्तीति बातव्यम् । तदनन्तरं विजयवैजयन्तजयन्तापराजितसधिसिद्धिपश्चानुत्तरवैमानिका भवन्ति । सर्वार्थसिद्भिशब्दस्य पृथक् विभक्तिदानंद मर्वनामोजाबEAनिल जीर्थनासखेति यथा ।
अथ विस्तार:-योजनलक्षोन्नतः किल मेरुपर्वतः। तन्मध्ये एक योजनानां सहलं भूमिमध्ये वर्तते । नवन्त्रतियोजनसहस्राणि पहिःस्थितोऽस्ति । तन्मध्ये चत्वारिंशद्योजनान्युन्नता नच्चूलिका वर्तते। सा चूलिका ऋतुयिमानं वालान्तरमात्रमप्राप्य स्थिता । मेरोरधस्तात् अधोलोकः । मे प्रमाणबाहुल्यः तिर्यकलोकः । मेरोरुपरि सर्वोऽपि ऊर्ध्वलोकः ।
सौधम्मै शानयोः सम्बन्धीनि एकत्रिंशत् पटलानि । तन्मध्ये प्रथमम् "तुपटलम् । १. ऋतुपदलस्योपरि मध्यप्रदेशे ऋतुविमानं नाम इन्द्रकं वर्तते । इन्द्रकमिति कोऽर्थः ? मध्यवि
मानम् । तत्प्रथममिन्द्रकं पञ्चचत्वारिंशल्लक्षयोजनविस्तृतं तस्मादिन्द्रकाश्चतुर्दिक्षु चतस्रो विमानश्रेणयो निर्गताः प्रत्येकं द्विषष्टिविमामसङ्ख्याः । चतुर्विदितु पुष्पप्रकीर्णविमानानि वर्तन्ते । एतस्मात् ऋतुपदलादुपरि एककस्य पटटस्य एकैकस्यां श्रेणी एक कं विमान हीनं भवति यावत्
प्रभानामकमन्त्यमेकत्रिंशं पटलं वर्तते । प्रभापडलस्योपरि मध्यभागे प्रभासंझं यदिन्द्रकविमानं १५ यतते तस्य इन्द्रकस्य चतुर्दिनु चनस्रो विमानश्रेणयः सन्ति, ताः प्रत्येक द्वात्रिंशद्विमान
सहाव्या वर्तन्ते । तासां चतमणां विमानश्रेणीनां मध्ये या विमानश्रेणिः दक्षिणां दिशं गता नस्यां श्रेणी यदष्टादशं विमानं वर्तते नदिमानं सौधर्मेन्द्राधिष्ठानम्। उत्तरश्रेणौ तु वदष्टादशं बिमानमस्ति तस्मिन् विमाने ऐशानेन्द्रो वति । द्वयोरपि विमानयोः प्रत्येकं त्रयः प्राकाराः।
तेषु प्राकारेषु मध्ये यायप्राकाराभ्यन्तरे अनीकानि पारिषदाश्च देवा वसन्ति । मध्यप्राकारा२० भ्यन्तरे सचिवदेवा वसन्ति । आभ्यन्तरप्राकाराभ्यन्तरे इन्द्री वसति । एवं सर्वत्र इन्द्रादीनां स्थितियुक्तिर्ज्ञातव्या । पूर्व दक्षिणपश्चिमतिरः (मास्तिस्रः) श्रेणयः अग्निकोणनैऋत्यकोणयोः पुष्पप्रकीर्णकानि सौधर्मस्वर्ग उच्यते। उत्तरश्रेणिरेका वायुकोणेशानकोणयोः पुष्पप्रकीणविमानानि ऐशानस्वर्ग उच्यते । एवम् एकत्रिंशतपटले ध्वपि विभजनीयम् ।।
नतः परं “सानकुमाग्माहेन्द्रनामानी स्वौँ वसेते। तयोः पटलानि सप्त भवन्ति । २५ तन्त्र प्रथम पटलमञ्चनं नाम । तम पदलस्य मध्यप्रदेशे अञ्जनं नाम इन्द्रकविमानं वर्तते । तस्तुदिक्षु चतस्रो विमानश्रेणयो निर्गनाः प्रत्येकम् एकत्रिंशद्विमानाः । प्रदिनु च चतामृध्वपि पुष्पप्रकीर्णकरिमानानि धन्ते । तनः परम् एकैकस्य पटलस्यकैकस्यां श्रेणावेककं विमान हीनं भवति । तेन सप्तमपटले इन्द्रविमानात् चतुर्दिक्षु चतस्रो विमानश्रेणयः पञ्चर्वि
शतिविमानाः प्रत्येकं भवन्ति । तन्मध्ये दक्षिणश्रेणौ पञ्चदशं स्वर्गविमान सानत्कुमारेन्द्रो ३, भुनक्ति | उत्तदिशि तु पञ्चदर्श कल्पविमानं माहेन्द्रः प्रतिपालयति ।
मर्गनानीनम- ता०। २ प्रवि. आ. व., ६०, ज ० १ ३ -शानस- आ०, द, ज० । ४ ऋजप- ता० | नुप- आ०, द., ज० । ५ -क्षवि- ता०, ०। ६ -ति स्म मभा०, द, य० । ७ सनत्कु- आ., द०,ब०,व., ज ।