________________
चतुर्थोऽध्यायः
सौधर्मेशानसानस्कु मारमा हेन्द्रब्रह्मब्रह्मोत्तरान्नव कापिष्टशुक्रमहाशुकशतारसहस्रारेण्वानतप्राणयोरारणाच्युतयोर्नवसु मैत्रेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥
५
:- श्री
1
सुधमी नाम्नी देवसभावर्तते सा चित्र यस्मिन्नसौ सौः स्वर्गः । तत्स्वर्गसाचर्यात् इन्द्रोऽपि सौधर्मः । ईशानां नाम इन्द्रः स्वभावात् ईशानम्य निवासः वर्ग ऐशानः । ऐशानस्वर्ग साहचर्यात शक्रोऽप्यज्ञानः । सनत्कुमारो नाम जिष्णुः स्वभावान्, तस्य निवासः स्वर्गः सानत्कुमारः । सानत्कुमारस्वर्ग सा मानपानकमार जी मजा मान् स्वभावात् तस्य निवासः स्वगी माहेन्द्रः । महिन्द्रस्वग साहचर्यात् विडौजा अपि माहेन्द्रः । नाम अखण्डः स्वभावान् तस्य निवासः स्वर्गेऽपि स्वर्गसाहचर्यात् पाकशास नोsपि ब्रह्मा । ब्रह्मोत्तरनामा ऋभुक्षा स्वभावान्, तस्य नित्रासः स्वर्गे ब्रह्मोत्तरः । ह्मोत्तर १० स्वर्ग साहचर्यात् सहस्रानोऽपि ब्रह्मोत्तरः । न्तवा नाम मेघवाहनः स्वभावात् तस्य निवासः स्वर्गः लान्तयः । लान्तत्र स्वर्गसाहचर्यात् तुराषाउपिलान्तवः । कापिष्ट नाम दुश्च्यवनः स्वभावात् तस्य निवासः स्वर्गः कापिष्टः । कापिस्वर्गसाहचर्यात् सङ्क्रन्दनोऽपि कापिः । शुक्रो नाम नमुचिसूदनः स्वभावात् तस्य निवासः स्वर्गः शुक्रः । शुकस्वर्ग साहचर्यात स्वाराsपि शुक्रः । महाशुक्रनामा हरिहयः स्वभावात् तस्य निवासः स्वर्गः महा १५ शुक्रः । महाशुकरवर्ग साहचर्यात् जम्भभेद्यपि महाशुक्रः । शतारनामा शचीपनि स्वभावातू वस्य निवासः स्वर्गः शतारः । शतारस्वर्गसाहधर्वान् वारातिरपि शतारः । सहस्रारनामा सुरपतिः स्वभावान नस्य निवासः स्वर्गेऽपि सहस्रारः । सहस्रारस्वर्गसाधयन् बास्ती:पतिरपि सहस्वारः । य समन्तात् सर्वज्ञचरणकमलपु नतः आनतो नृप। स्वभावात् तम्य निवासः स्वर्गः आनतः । आनतस्वर्ग साहचर्यात् वासवोऽपि आनतः । प्रकर्पेण आ २० समन्तान सर्वज्ञचरणकमलेषु नतः प्राणतः वत्री सभावान, तस्य निवासः स्वर्गः प्राणतः । प्राणतस्वर्ग साहचर्यान गोत्रभिदपि प्रायतः । गोत्राणि जिनसहस्रनामानि भिनत्ति अर्थपूर्व जानातीति गोत्रभित्, न तु पर्वतपक्षच्छेदकस्वान् पर्वतानां पक्षसद्भावाभावप्रतीतेः । आसमन्तात् रणः शब्दो यस्य स आरणः प्रसिद्ध नामकः, आरणस्य निवासः स्वर्गेऽपि आरणः । आरणस्वर्ग साहचर्यात् सन्नामाऽपि आरणः । न धर्माच्च्युतः अच्युतः शतमन्युः स्वभावात २५ तस्य निवासः स्वर्गः अच्युतः । अच्युतस्वर्गसाहचर्यात् दुश्च्यवनोऽपि अच्युतः ।
उपर्युपरि इति वचनात् सिद्धान्ताऽपेक्षा व्यवस्था अवति । कासो व्यवस्था ? पूर्वो सौधम्मैशानकल्पों, तयोरुपरि मानत्कुमारसाहेन्द्री तयोरुपरि ब्रह्मलोकोत्तरौ तयोपरि mar पर शुक्रमहाशुक्र, नयोपरि शतारसहस्रारी, तयोरुपरि आनतप्राणली,
१९]
१ न् सः मौआ,
आखण्डला भा०, ३० ज० । २ ०६ र ०, ० ०
ज
श्रन्न स्व- आ । -क्षा तस्य ता 1 ० ।
२० ज० ० । ३ नाग
५ वर्गः सा
१६३